________________
कल्प
सूत्र
प्रत
सूत्रांक
[८]
गाथा
||..||
दीप अनुक्रम
[S]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [१]
मूल [८] / गाथा [१...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
----------
ञ्जनानि तेषां गुणास्तैरुपपेतं, तंत्र लक्षणानि छत्रचामरादीनि चक्रितीर्थकृतां अष्टोत्तरसहस्रं बलदेववासुदेवानां अष्टोत्तरशतं अन्येषां तु भाग्यवतां द्वात्रिंशत्, तानि चेमानि- 'छनं १ तामरसं २ धन् ३ रथवरो ४ दम्भोलि ५कूर्मा ६ कुशा ७, वापी ८ खस्तिक ९ तोरणानि १० च सरः. ११ पञ्चाननः १२ पादपः १३ । चक्रं १४ शङ्ख १५गजौ १६ समुद्र १७ कलशौ, १८ प्रासाद १९ मत्स्या २० यवा २१, यूप २२ स्तूप २२ कमण्डलू २४ न्यवनिभृत् २५ सच्चामरो २६ दर्पणः २७ ॥ १ ॥ उक्षा २८ पताका २९ कमलाभिषेकः ३०, सुदाम ३१ केकी ३२ घनपुण्यभाजाम् ॥ तथा 'इह भवति सप्तरक्तः, षडन्नतः पञ्चसूक्ष्मदीर्घश्च । त्रिविपुललघुगम्भीरो द्वात्रिंशल्लक्षणः स पुमान् ॥ १ ॥ तत्र सप्त रक्तानि-नख २ चरण २ हस्त ३ जिह्वा ४ ओष्ठ ५ तालु ६ नेत्रान्ताः ७, षडन्नतानि-कक्षा १ हृदयं २ ग्रीवा ३ नासा ४ नखा ५ मुखं च ६, पञ्च सूक्ष्माणि दन्ताः १ त्वक २ केशा ३ अङ्गुलिपर्वाणि ४ नखाश्च ५ तथा पश्च दीर्घाणि नयने १ हृदयं २ नासिका ३ हनुः ४ भुजौ च ५, श्रीणि विस्तीर्णानि - भालं १ उरः २ वदनं च ३, त्रीणि लघूनि श्रीचा १ जङ्घा २ मेहनं च ३, त्रीणि गम्भीराणि सत्त्वं १ खरः २ माभिश्च ३, मुखम शरीरस्य, सर्वे वा मुखमुच्यते । ततोऽपि नासिका श्रेष्ठा, नासिकायाश्च लोचने ॥ १ ॥ यथा नेत्रे तथा शीलं यथा नासा तथाऽऽर्जवम् । यथा रूपं तथा वित्तं यथा शीलं तथा गुणाः ॥ २ ॥ अतिस्खेऽतिदीर्घेऽतिस्थूले चौतिकृशे तथा । अतिकृष्णेऽतिगौरे च षट्सु सत्त्वं निगद्यते ॥ ३॥ सद्धर्मः सुभगो नीरुक, सुखमः सुनयः कविः । सूचयत्यात्मनः श्रीमान्, नरः स्वर्गगमागमौ ॥ ४ ॥ निर्दम्भः सदयो दानी, दान्तो दक्षः सदा ऋजुः ।
•••• अत्र द्वात्रिन्शत् लक्षणानाम् वर्णनं क्रियते
For Private & Personal Use Only
~52~
५
१०
१४