________________
कल्प
सूत्र
प्रत
सूत्रांक
[4]
गाथा
||..||
दीप
अनुक्रम
[&]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [१]
मूलं [५] / गाथा [...]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
||22||
कल्प०
-------
(हिअयत्ति) हृदयं यस्याः सा तथा पुनः किं भूता ! (धाराहयकयं वपुप्फगंपिवत्ति) धारया मेघजलधारया सिक्तं एवंविधं यत्कदम्बतरुकुसुमं तद्धि मेघघारया फुछति ततस्तद्वत् (समुस्स सिअरोम कूवा) समुच्छ्रुसितानि रोमाणि कूपेषु यस्याः सा तथा एवंविधा सती (सुमिणुग्गहं करेइ २ ता) स्वप्नानां अवग्रहं स्मरणं करोति, तत्कृत्वा च (सयणिज्जाओ अब्भुदेइ) शय्याया अभ्युत्तिष्ठति, (अभुट्टित्ता) अभ्युत्थाय ( अतुरिअत्ति ) अत्वरितया मानसैौत्सुक्यरहितया (अचवलत्ति) अचपलया कायचापल्यवर्जितया, ( असंभन्ताएत्ति) असम्भ्रान्तया अखलन्त्या (अविलंबिआएत्ति) विलम्बरहितया (रायहं ससरिसीए गइए) राजहंससदृशया गत्या ( जेणेव उसभदत्ते) माहणे, तेणेव उवागच्छइ, उवागच्छित्ता उसमदर्श माहणं जपणं विजएणं वद्धावे, वद्धावित्ता भदासणवरगया आसत्था वीसत्था सुहासणवरगया करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कहु एवं वयासी एवं खलु अहं देवाणुप्पिआ, अज्ज सयणिज्जंसिमाहणे ) यत्रैव रुषभदत्तो ब्राह्मणः (तेणेव उपागच्छइ) तत्रैवोपागच्छति ( उवागच्छित्ता ) उपागस्य ( उसमदर्श माहणं) रुषभदत्तं ब्राह्मणं (जएणं विजएणं वद्धावेइ) जयेन विजयेन वर्धापयति आशिषं ददाति तत्र जयः स्वदेशे विजयः परदेशे (वद्धाविता) वर्धापयित्वा च (भद्दा सणवरगया) भद्रासनवरगता ततश्च (आसत्यात्ति) आश्वस्ता श्रमापनयनेन (वीसत्यात्ति) विश्वरता क्षोभाऽभावेन, अत एव (सुहासणवरगयति सुखेन आसनवरं प्राप्ता, ( करयलपरिग्गहिअं दसनहं ) करताभ्यां परिगृहीतं कृतं दश नखाः समुदिता यत्र तम् (सिरसावतन्ति) शिरसि आवर्त्तः प्रदक्षिणभ्रमणं यस्य तं एवंविधं (मत्यए अंजलि कट्टु ) अञ्जलिं मस्तके कृत्वा देवानन्दा ( एवं वयासीति ) एवं अवादीत् किं तदित्याह ॥ ५ ॥
( एवं खलु अहं देवाणुचि) एवं निश्वयेन अहं हे देवानुप्रिय हे स्वामिन् (अज्ज सयणिज्जंसि) अथ
49
सुबो०
||१२||