________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [३,४] / गाथा [१] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सुत्रांक [४] गाथा
सुत्तजागरा ओहिरमाणि २ त्ति) अल्पां निद्रा कुर्वती (इमेत्ति) इमान् (एघारवेत्ति) एतद्रूपान्-वक्ष्यमाणस्वरूपान |
मगर उरालेत्ति) उदारान-प्रशस्तान् ( कल्लाणेत्ति) कल्याणहेतून (सिवेत्ति) शिवान-उपद्रवहरान् (धन्नेत्ति) धन्यान-धनहेतून ( मंगल्लेत्ति) मङ्गलकारकान ( सस्सिरीएत्ति) सश्रीकान् (चउद्दस महासुमिणे) ईशान चतुर्दश महास्वमान् (पासित्ता णं पडिबुद्धत्ति) दृष्ट्वा जागरिता, (तंजहत्ति) तद्यथा-(गय १ वसह २ सीह३ अभिसेअ.४ दाम ५ ससि ६ दिणयरं ७ झयं ८ कुंभं । पउमसर १० सागर ११ विमाणभवण १२ रयणु-| चय १३ सिहिं च १४ ॥१॥) हस्ती १ वृषभः २ सिंहः ३ अभिषेकः श्रियाः सम्बन्धी ४ पुष्पमाला ५ चन्द्रः ६ सूर्यः। ७ ध्वजः ८ पूर्णकुम्भः ९ पद्मोपलक्षितं सरः १० समुद्रः ११ विमानं देवसम्बन्धि भवनं-गृहं, तत्र यः खर्गादवितरति तन्माता विमानं पश्यति यस्तु नरकादायाति तन्माता भवनमिति द्वयोरेकतरदर्शनाचतुर्दशैव स्वमाः १२ रत्नानां उच्चयो-राशिः१३ शिखी-निर्धूमोऽग्निः१४ (४)। (तएणं सा देवानंदा माहणी) ततः सा देवानन्दा ब्राह्मणी (इमेति) इमान् (एयारवेत्ति) एतद्रूपान् (उरालेत्ति) उदारान-प्रशस्तान् (जावत्ति) यावत्शब्देन पूर्वपाठोऽनुसरणीयः, (चउद्दस महासुमिणेत्ति) यथोक्तान् चतुर्दश महास्वमान् (पासित्ता णं पडियुद्धा| समाणीति) दृष्ट्वा जागरिता सती ( हत्ति) हृष्टा-विस्मयं प्राप्ता ( तुहत्ति) संतोषं प्राप्ता (चित्तमाणंदिअत्ति) चित्तेन आनन्दिता (पीइमणत्ति) प्रीतिर्मनसि यस्याःसा तथा प्रीतियुक्तचित्ता (परमसोमणस्सिआ) परम सौमनस्य-सन्तुष्टचित्तत्वं जातं यस्याः सा तथा (हरिसघसत्ति) हर्षवशेन (विसप्पमाणत्ति) विस्तारवत्
दीप
अनुक्रम
१५
~48