________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र"- (मूलं+वृत्ति:)
..... व्याख्यान [१] .......... मूलं २,३] / गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
१४खप्नदशेनं सू. ४ १५
प्रत सूत्रांक [३] गाथा I
कल्प.सयो- नामके नगरे (उसभदत्तस्स माहणस्सत्ति) ऋषभदत्तस्य ब्राह्मणस्य, किंविशिष्टस्य?-(कोडालसगुत्तस्सत्ति) व्या१कोडालैः समानं गोत्रं यस्य स तथा तस्य, कोडालगोत्रस्येत्यर्थः (भारिआए देवाणंदाए माहणीएत्ति) तस्य
भार्याया देवानन्दाया ब्राह्मण्याः (जालन्धरसगुत्ताएत्ति)जालन्धरसगोत्रायाः (पुव्वरत्तावरत्तकालसमयंसि) ॥ ११ ॥
पूर्वरात्रापररात्रकालसमये मध्यरात्रे इत्यर्थः (हत्धुत्तराहिं नक्खत्तेणं) उत्तराफाल्गुनीनक्षत्रे (जोगमुवागएणंति) चन्द्रयोग प्राप्ते सति, कया?-(आहारवकृतिएत्ति) आहारापकान्त्या-दिव्याहारत्यागेन (भवयकतिएत्ति) दिव्यभवत्यागेन (सरीरवकंतिएत्ति) दिव्यशरीरत्यागेन (कुच्छिसि गम्भत्ताए यकंते) कुक्षौ गर्भतया व्युकान्तः, अथ (समणे भगवं महावीरे ) यदा श्रमणो भगवान महावीरः गर्ने उत्पन्नस्तदा (तिन्नाणोवगए आवि होत्थत्ति) ज्ञानत्रयोपगत आसीत् (चइस्सामित्ति जाणइ) ततः च्योष्ये इति जानाति, च्यवनभविष्यत्काल जानातीत्यर्थः, (चयमाणेन याणइ ) च्यवमानो नो जानाति, एकसामयिकत्वात् (चुएमित्ति जाणइ) च्युतोऽस्मीति च जानाति (३)। तथा (जरयणिं च णं समणे भगवं महावीरेत्ति)पस्यां रजन्यां श्रमणो भगवान् महावीरः (देवाणंदाए माहणीए) देवानन्दाया ब्राह्मण्याः(जालंधरसगुत्ताप)जालन्धरसगोत्रायाः (कुच्छिसि गन्भत्ताए वर्कते) कुक्षौ गर्भतया उत्पन्न: (तं रयणि च णं सा देवाणंदा माहणीति) तस्यां रजन्यां सा देवानन्दा ब्राह्मणी (सयणिजंसि)शयनीये-पल्यङ्के (सुत्तजागरत्ति)नातिनिद्रायन्ती नातिजाग्रती, अत एव | १ दशमदेवलोकादक्षिणार्धभरतागतौ वक्रगतिमत्त्वेनानेकसमयतायामपि देवलोकवियोगरूपं च्यवनमेकसामयिकमेव
दीप
अनुक्रम [३]
॥ ११ ॥
For Fun
... देवानन्दाया: कुक्षौ भगवन्त महावीरस्य उत्पत्तिः ।
-47