________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
........ व्याख्यान [१] ......... मूलं [२] / गाथा -] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत
सूत्रांक
[२] गाथा -
तृतीयारके (विइकताए) व्यतिक्रान्ते-अतीते (दूसमसुसमाए समाएत्ति) दुष्षमसुषमानाम्नि चतुर्थारके (बहुविश्कताएत्ति) बहुव्यतिकान्ते किञ्चिदूने, तदेवाह-(सागरोवमकोडाकोडीए बायालीसाए वाससहस्सेहि ऊणियाएत्ति) द्विचत्वारिंशद्वर्षसहरूया ४२००० ऊना एका सागरकोटाकोटिश्चतुर्धारकप्रमाणं, तत्रापि चतुर्थारकस्य (पञ्चहत्तरीए वासेहि अद्धनवमेहि अ मासेहिं सेसेहिति) पञ्चसप्तति ७५ वर्षेषु साोष्टमासाधिकेषु शेषेषु श्रीवीरावतारः, द्वासप्ततिवर्षाणि च श्रीवीरस्यायुः, श्रीवीरनिर्वाणान त्रिभिः सार्धाष्टमासैश्चतुर्धारकसमाप्तिः ततः, पूर्वोक्ता या द्विचत्वारिंशद्वर्षसहस्री सा एकविंशत्येकविंशतिवर्षसहस्रप्रमाणयोः पञ्च-hel मारकषष्ठारकयोः सम्बन्धिनी ज्ञेया, (इक्वीसाए तित्थयरेहिति) एकविंशतीतीर्थकरेषु (इक्खागकुलसमुप्पन्नेहिंति ) इक्ष्वाकुकुलसमुत्पन्नेषु (कासवगुत्तेहिति) काश्यपगोत्रेषु (दोहि अत्ति) द्वयोः मुनिसुव्रतनेम्यो (हरिवंसकुलसमुप्पन्नेहिति) हरिवंशकुलसमुत्पन्नयोः (गोयमसगुत्तेहिति) गीतमगोत्रयो, एवं च (तेवीसाए तित्थयरेहिं चिइकंतहिति) त्रयोविंशती तीर्थकरेषु अतीतेषु (समणे भगवं महावीरेत्ति) श्रमणो भगवान् महावीरः, किंविशिष्टः?-(चरमतित्थयरेत्ति) चरमतीर्थङ्करः, पुनः किंविशिष्टः? (पुवतित्थयरनिहिडेत्ति) पूर्वतीर्थङ्करनिर्दिष्ट:-श्रीवीरो भविष्यतीत्येवं पूर्वजिनैः कथितः (माहणकुंडग्गामे नयरेत्ति) ब्राह्मणकुण्डग्राम। १ पूर्वतीर्थकरेत्यस्यादिजिननेत्यर्थ कथयित्वा भववर्णनं कृतं केनचित् तश्चिन्त्य, सर्वजिनेश्चतुर्विंशतिस्तवोदितेः, निर्गमसंबन्धेनावश्यकादौ भवक्रमसंबन्धेन च वीरचरित्रादौ पूर्व भववर्णनं दृष्ट्वाऽत्राप्यत्रैव भववर्णनं युक्तमित्याख्यानं अनामोगमूलं
दीप
अनुक्रम [२]
~46