________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [२] / गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक
२] गाथा -
कल्प.सचो-(तेणं समएणंति) तमिन् समये (समणे भगवं महावीरेत्ति) श्रमणो भगवान् महावीरः (जे से गिम्हा- कल्याणकव्या०१ति ) योऽसौ ग्रीष्मकालस्य (चउत्थे मासेत्ति) चतुर्थो मासः (अट्ठमे पक्खेत्ति) अष्टमा पक्षा, कोऽर्थ:-(आसा-पंचकं सू.२
सुद्धेत्ति) आषाढशुक्लपक्षः (तस्सणं आसाढसुद्धस्सत्ति) तस्य आषाढशुक्लपक्षस्य (छट्ठीपक्खणंति) षष्ठीरात्री कुक्षावच(महाविजयपुप्फुत्तरपवरपुंडरीआओ महाविमाणाओति) महान विजयो यत्र तन्महाविजयं पुष्फत्तरत्तितारः स.३ पुष्पोत्तरनामकं 'पवरपुंडरीआओ'त्ति प्रवरेषु-अन्यश्रेष्ठविमानेषु पुण्डरीकमिय-श्वेतकमलमिव अतिश्रेष्ठं॥ इत्यर्थः तस्मात् महाविमाणाओ'त्ति महाविमानात्, किंविशिष्टात् (वीसंसागरोवमठिहआओत्ति)विंशति-18 सागरोपमस्थितिकात्, तत्र हि देवानां विंशतिः सागराणि उस्कृष्टा स्थितिर्भवति भगवतोऽपि एतावत्येव ।
स्थितिरासीत् , अथ तस्माद्विमानात् (आउखएणंति) देवायुःक्षण (भवखएणंति) देवगतिनामकर्मक्षयेण ISI(ठिइखएणंति) स्थिति:-वैक्रियशरीरेऽवस्थानं तस्याः क्षयेण-पूर्णीकरणेन (अणन्तरंति ) अन्तररहितं (चयं ॥
चइत्तत्ति) च्यवं-च्यवनं कृत्वा (इहेव जम्बुद्दीवे दीवेत्ति) अस्मिन्नेव जम्बूद्वीपनानि द्वीपे (भारहे वासेत्ति) भरतक्षेत्रे (दाहिणड्डभरहेत्ति)दक्षिणार्धभरते (इमीसे ओसप्पिणीएत्ति)यत्र समये समयेरूपरसादीनां हानिः स्यात् साऽवसर्पिणी, ततोऽस्यां अवसर्पिण्यां (सुसमसुसमाए समाए विइकताएत्ति) सुषमसुषमानानि चतुष्को
कोटिसागरप्रमाणे प्रथमारके अतिक्रान्ते (ससमाए समाएत्ति) सुषमानानि त्रिकोटाकोटिसागरप्रमाणे दिती-18 यारके (विइक्वंताए) अतिक्रांते (सुसमदूसमाए समाएत्ति) सुषमदुष्षमानानि द्विकोटाकोटिसागरप्रमाणे
दीप
अनुक्रम [२]
२६
For
F
lutelu
-45