________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [१] .......... मूलं [१] / गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत
सूत्रांक
[१] गाथा
||-||
पहरणं कथं उक्तं इति चेत् सत्यं, अत्र हि भगवान् देवानन्दाकुक्षी अवतीर्णः, प्रसूतवती च त्रिशलेति असं-18 गतिः स्यात् तन्निवारणाय 'पञ्चहत्थुत्तरे'त्ति वचनं, इत्यलं प्रसङ्गेन, कल्याणकानि पञ्चैव (१)॥(तंजहत्ति) तद्यथापञ्चहस्तोत्तरत्वं भगवतो मध्यमवाचनया दर्शयति-हित्युत्तराहिं चुएत्ति) उत्तराफल्गुनीषु च्युतो देवलोकात (चइसा गभं वक्रतेत्ति) च्युस्था गमें उत्पन्नः (हत्थुत्तराहिंगभाउ गम्भं साहरिएत्ति) उत्तराफाल्गुनीषु गर्भात गर्भ संहृतः, देवानन्दाग त्रिशलाग: मुक्त इत्यर्थः, (हत्थुत्तराहिं जाएत्ति) उत्तरफाल्गुनीपु जात:(हत्युत्तराहिं |मुंडे भवित्ता अगाराओ अणगारिअं पब्वइएत्ति) उत्तराफाल्गुनीपु मुण्डो भूत्वा,तत्र द्रव्यतोमुण्डाकेशलुश्चनेन, | भावतो मुण्डः रागद्वेषाभावेन,अगारात्-गृहात् निष्क्रम्येति शेषः अनगारिता-साधुता पब्बइए'त्ति प्रतिपन्नः,18 तथा (हत्थत्तराहिति) उत्तराफाल्गुनीष (अणन्तेत्ति) अनन्त-अनन्तवस्तुविषयं (अणुसरेसि) अनुपम (निवाघा-1 एत्ति) निर्व्याघात-भित्तिकटादिभिरस्खलितं (निरावरणेत्ति) समस्तावरणरहितं (कसिणेत्सि) कृत्सं-सर्वप
योपेतवस्तुज्ञापकं (पडिपुण्णेत्ति ) परिपूर्ण-सर्वावयवसंपन्नं, एवंविधं यत् (केवलवरनाणदंसणे समुप्पन्नेत्ति)। वर-प्रधानं केवलज्ञानं केवलदर्शनं च तत् उत्तराफाल्गुनीषु प्राप्तः, (साइणा परिनिव्वुए भययन्ति ) स्वातिनक्षत्रे मोक्षं गतो भगवान (२)॥ अथ विस्तरवाचनया श्रीवीरचरित्रम् -(नेणं कालेणंति) तस्मिन् काले
बहुकल्याणकार्थ बहुवचन मिति प्रणेतारो बालिशा एव,यतः फाल्गुन्योर्द्विवचनान्तता स्वतः कोशादिसंगता,द्वित्वे च प्राकृते बहुत्वं स्वभावादेव, किंच 'फल्गुनीप्रोष्ठपदस्य में (२-२-१२३) इत्यपि नेक्षितं तैराग्रहाकुलैः बहुकल्याणेत्याग्रुपज्ञायमाना, कथमैन्यथा बहुच वाक्येषु बहुवचनं
दीप
अनुक्रम
Fur
& Fonte
HAR
-44