________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [१] | गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक
10
मू.
गाथा
||-II
कल्प-सुबो
स्युः, न च तानि त्वयाऽपि तथोच्यन्ते, तस्माद्यथा पश्चउत्सरासाढे इत्यत्र नक्षत्रसाम्यात् राज्याभिषेको मध्ये षट्कल्या व्यागणितः परं कल्याणकानि तु 'अभीइण्डे' इत्यनेन सह पश्चैव तथाऽत्रापि 'पश्चहत्थुत्तरे' इत्यत्र नक्षत्रसा- कनिरास:
म्यात् गर्भापहारोमध्ये गणिता, परं कल्याणकानि तु 'साइणा परिनिव्वुडे' इत्यनेन सह पश्चैव, तथा श्रीआचा॥९॥
राङ्गटीकाप्रभृतिषु 'पञ्चहत्थुत्तरे' इत्यंत्र पञ्च वस्तून्येव व्याख्यातानि, न तु कल्याणकानि। किन-श्रीहरिभद्रसूरिकृ-18 तयात्रापश्चाशकस्य अभयदेवसरिकतायां टीकायां अपि-आषाढशुद्धषष्ठयां गर्भसंक्रमः १ चैत्रशुद्धत्रयोदश्यां जन्म २ मार्गासितदशम्यां दीक्षा ३ वैशाखशुद्धदशम्यां केवलं ४ कार्तिकामावास्यायां मोक्षः ५ एवं श्रीवीरस्य पञ्च कल्याणकानि उक्तानि, अथ यदि षष्ठं स्यात्तदा तस्यापि दिन उक्तं स्यात् । अन्यच्च नीचैर्गोत्रविपाकरूपस्य अतिनिन्द्यस्य आश्चर्यरूपस्य गर्भापहारस्थापि कल्याणकत्वकथनं अनुचितं ॥ अथ 'पञ्चहत्थुत्तरे' इत्यत्र गो
१ ताश्च पञ्चसु स्थानेषु गर्भाधानसंहरणजन्मदीक्षाज्ञानोत्पत्तिरूपेषु संवृत्ता इति प्रथमाने 'चवणाईणं छण्हं वत्थूण'ति कल्पचूणौ । मोच नार्थत्वाभावादपहारस्थानेन संक्रमानान्तरतामुक्त्वाऽप्यपहारस्य कल्याणकतया प्रथनं बकुः पृथुस्थूलबुझेरनुमापकं। कल्याणकानि वस्तुस्थानरूपाणि न तु वस्तुस्थानानि कल्याणकानीति तु मुबोधमेव २ महोत्सबार्थ वीरकल्याणकभणनप्रसंगे एतदुक्केः षष्ठकल्याणकवर्णनमाकाशकुसुमकल्पं, जिनवल्लभात् प्राक् न केनापि च लेशतोऽपि तदुक्तं, जिनवल्लभन्न सूत्रोत्तीर्णवादीति जीवाभिगमप्रज्ञापनादौ मलयगिरयः, परेषामनुगतिरनाभोगिकी ३ गर्भापहारोऽशुभः गर्भसंक्रमस्तूत्तमकुले उत्तमः, विचार्यों भेदोऽनयो वदूक, अपहारे हि भाजप्ने वक्षो देवानन्दया, उत्तमकुलादुत्तमकुले संक्रमेऽपि पितृदयादिना पटवाशुभता,
दीप
अनुक्रम [१]
Fur
& F
ly
Anjaneibraryurg
... भगवन्त महावीरस्य पंच-कल्याणकानां निर्देश:
-43