________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [६] | गाथा [१...] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत सूत्रांक [६] गाथा
५
सुत्तजागरा ओहीरमाणीरति) सुप्तजागरा-अल्पनिद्रा कुर्वती(इमेत्ति) इमान् (एयारूवेत्ति) एतद्रूपान्
जरालत्ति) उदारान् (जाव सस्सिरीएत्ति) यावत् सश्रीकान् (चउद्दस महामुमिणेत्ति) चतुर्दश महाखमान (पासित्ता णं पडिवुद्धत्ति) दृष्ट्वा जागरिता (तंजहा) तद्यथा (गय जाव सिहिं चत्ति) गय इत्यादितः सिहिं चेति यावत् पूर्वोक्ताः स्वमा ज्ञेयाः (६)॥(एएसि णं देवाणुप्पिअत्ति ) एतेषां देवानुप्रिय! (उरालाणंति) प्रशस्तानां (जाव चउदसण्हं महासुमिणाणंति) यावत् चतुर्दशानां महाखमानां (के मण्णे कल्लाणे फलवित्तिविसेसे भविस्सइत्ति) मन्ये-विचारयामि का कल्याणकारी फलवृत्तिविशेषो भविष्यति ?, तत्र फलं-पुत्रादि वृत्तिः-जीवनोपायादिः, (तए णं से उसभदत्ते माहणे) ततः स ऋषभदत्तो ब्राह्मणः
(देवाणदाए माहणीएत्ति) देवानन्दायाः ब्राह्मण्याः (अंतिएत्ति) अन्तिके-पाचे (एअमटुं सुच्चा) एतं IS अर्थ श्रुत्वा कर्णाभ्यां (निसम्मत्ति) निशम्य-चेतसा अवधार्य (हहतुट्टजावहियएत्ति) हृष्टः तुष्टः यावत्
हर्षवशेन विसर्पद्धदयः (धाराहयकयंवपुप्फगंपिव समुस्ससिअरोमकूवेत्ति) मेघधारया सिक्तकदम्बवृक्षपुष्प
वत् समुच्छसितानि रोमाणि कूपेषु यस्य सः, एवंविधः सन् (सुमिणुग्गहं करेइति) स्वप्नधारणं करोति (करित्तित्ति) कृत्वा च (ईहं अणुपविसइ) ईहां-अर्थविचारणां प्रविशति (ईहं अणुपविसित्ता) तां कृत्वा च
(अप्पणो साहाविएणं मइपुत्वएणं बुद्धिविन्नाणेणंति) आत्मन:-खात्मनः खाभाविकेन मतिपूर्वकेण । बुद्धिविज्ञानेन, तत्र अनागतकालविषया मतिः, वर्तमानकालविषया बुद्धिः, विज्ञानं चातीतानागतवस्तुविषयं,
दीप अनुक्रम
10]
For Fun
-50