________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [६३] / गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [६३] गाथा
II-II
आराध्य यथोक्तकरणेन (आणाए अणुपालित्ता) आज्ञया-जिनोपदेशेन यथा पूर्वैः पालितं तथा पश्चात् कल्पाराधपरिपाल्य (अत्थेगहआ समणा निग्गंथा) सन्त्येके ये अत्युत्तमया तत्पालनया श्रमणा निर्ग्रन्थाः (तेणेवनफल उपभवग्गहणणं सिझंति)तस्मिन्नेव भवग्रहणे-भवे सिद्धयन्ति-कृतार्था भवन्ति (बुझंति) बुद्ध्यन्ते केवलज्ञा-संहारो वी|नेन (मुचंति ) मुच्यन्ते कर्मपारात् (परिनिवायति) परिनिर्वान्ति-कर्मकृतसर्वतापोपशमनात् शीतीभवन्ति रोकता (सबदुक्खाणमंतं करिति ) सर्वदुःखानां शारीरमानसानां अन्तं कुर्वन्ति, (अत्थेगहआ दुचेणं भवग्गहणेणंस.१३-६४ सिझंति जाव अंतं करिति) सन्त्येके ये उत्तमया तु तत्पालनया द्वितीयभवग्रहणे सिद्ध्यन्ति यावत् अन्त कुर्वन्ति, (अत्धेगहआ तचेणं भवग्गहणेणं जाव अंतं करिंति) सन्त्येके ये मध्यमया तत्पालनया तृतीयभवे । यावत् अन्तं कुर्वन्ति, (सत्तट्ट भवग्गहणाई पुण नाइक्कमंति) जघन्ययाऽपि एतदाराधनया सप्ताष्ट भवास्तु पुनः नातिक्रामन्तीति भावः ॥ (१३)॥ अथैतत् न खयुद्ध्या प्रोच्यते किन्तु भगवदुपदेशपारतंत्र्येण इत्याह| (तेणं कालेणं ) तस्मिन् काले-चतुर्थारकपर्यन्ते (तेणं समएणं) तस्मिन् समये (समणे भगवं महावीरे) १० श्रमणो भगवान् महावीरः (रायगिहे नगरे ) राजगृहे नगरे समवसरणावसरे (गुणसिलए चेइए ) गुणशैल-RI नामचैत्ये (बहूणं समणाणं) बहूनां श्रमणानां (बहूणं समणीणं) बहूनां श्रमणीनां (बहूणं सावयाणं) बहूनां श्रावकाणां (बहूणं साबियाणं) बहूनां श्राविकाणां (बहूणं देवाणं) बहूनां देवानां (बहूर्ण देवीणं) बहूनां देवीनां (मज्झगए चेव ) मध्यगत एव, न तु कोणके प्रविश्य प्रच्छन्नतयेति भावः (एबमाइक्खा )
दीप
अनुक्रम [३३०]
Fur
Frately
~412