________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
........ व्याख्यान [१] .......... मूलं [६४] / गाथा । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
श्रीवीरोक्तता
प्रत सूत्रांक [६४] गाथा
II-II
सामनाएषमाख्याति-कथयति (एवं भासह) एवं भाषते वाग्योगेन (एवं पण्णवेइ) एवं प्रज्ञापयति फलकथनेन व्या.९ (एवं परवेइ) एवं प्ररूपयति, दर्पणे इव श्रोतृहृदये सङ्कमयति (पज्जोसवणाकप्पो नामं अज्झयण) पर्युष
लणाकल्पो नाम अध्ययनं (सअटुं) अर्थेन-प्रयोजनेन सहित, न तु निष्प्रयोजन (सहेउअं) सहेतुकं, हेतवो ॥१९४॥ निमित्तानि, यथा गुरून पृष्ट्वा सर्व कर्त्तव्यं, तत् केन हेतुना ?, यतः आचार्याः प्रत्यपायं जानन्तीत्यादयो हेत
वस्तैः सहित (सकारणं) कारणं-अपवादो यथा 'अंतराऽविय से कप्पईत्यादिस्तेन सहितं (ससुतं)। सूत्रसहितं (सअत्थं) अर्थसहितं (सउभयं) उभयसहितं च (सवागरणं) व्याकरणं-पृष्टार्थकथनं तेन सहित सव्याकरणं (भुजो भुजो उपदंसेइत्ति बेमि) भूयो भूय उपदर्शयति, इत्यहं ब्रवीमीति श्रीभद्रबाहुखामी खशिष्यान् प्रतीदमुवाचेति ॥ (६४) ॥ (इति पजोसवणाकप्पो दसासुअखंधस्स अट्टममज्झयणं समत्तं) इति श्रीपर्युषणाकल्पो नाम दशाश्रुतस्कन्धस्याष्टममध्ययनं समर्थितम् ॥ gatarasvatarvasasatrahaayawasnaserawastsamratatvastrastra
इति जगद्गुरुभट्टारकश्रीहीरविजयसूरीश्वरशिष्यरत्नमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायक श्रीविनयविजयगणिविरचितायां श्रीकल्पमत्रसुबोधिकायां सामाचारीव्याख्यानं सम्पूर्णम् ॥
समाप्तश्चायं सामाचारीव्याख्याननामा तृतीयोऽधिकारः॥ BeastaSER SERSERSERSSERSPRERASERSRESCENSORSend sesuai
Reserveersemesteroces
दीप
अनुक्रम [३३१]
BERSERKERS
JaMEducutonolmal
For
F
lutelu
नवमं व्याख्यानं समाप्तं
~413