________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
......... व्याख्यान [१] .......... मूलं [६१] / गाथा [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक
[६१]
गाथा
II-II
२०
कल्प-सुबो
8सन्तः कदाचिन्मूच्छेयुः प्रपतेयुर्वा (तमेव विसं वा अणुदिसं वा समणा भगवंतो पडिजागति) ततःशकल व्या०९ तस्यामेव दिशि अनुदिशि वा उपाश्रयस्थाः श्रमणाः भगवन्तः सारां कुर्वन्ति-गवेषयन्ति, अकथयित्वा नफलं उप॥१९३॥
गतांस्तु कुत्र गवेषयन्ति ? ॥ (६१)॥(वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (कप्पह निग्ग-संहारो वीथाण वा निग्गंधीण वा ) कल्पते साधूनां साध्वीनां च (जाव चत्तारि पंच जोयणाई गंतुं पडिनियत्तए) रोक्तता वर्षाकल्पौषधवैद्याथै ग्लानसाराकरणार्थ वा यावच्चत्वारि पञ्च योजनानि गत्वा प्रतिनिवर्तितुं कल्पते, न तु तत्रास. १३-६४ स्थातुं कल्पते, स्वस्थानं प्राप्तुमक्षमश्चेत्तदा (अंतरावि से कप्पइ वधए, नो से कप्पा तं रयणि तत्थेव उवायणावित्तए)तस्यान्तराऽपि वस्तुं कल्पते, न पुनस्तत्रैव, एवं हि वीर्याचाराराधन स्यादिति, यत्र दिने वर्षाकल्पादि| लब्धं तद्दिनरात्रि तत्रैव तस्य नातिक्रमयितुं कल्पते, कार्ये जाते सद्य एव बहिर्निगत्य तिष्ठेदिति भावः ॥(६२)018 | (इच्चेयं संवच्छरिअं थेरकप्पं) इतिरुपप्रदर्शने तं-पूर्वोपदर्शितं सांवत्सरिक-वर्षारात्रिकं स्थविरकल्पं ( अहामुत्तं) यथा सूत्रे भणितं तथा, न तु सूत्रविरुद्धं (अहाकप्पं ) यथा अत्रोक्तं तथा करणे कल्पोऽन्यथा खकल्प इति यथाकल्पं, एतत्कुर्वतश्च (अहामग्गं) ज्ञानादित्रयलक्षणो मार्ग इति यथामार्ग (अहातचं ) अत एव यथातथ्यं सत्यमित्यर्थः (सम्म) सम्यम्-यथावस्थितं (कारण) उपलक्षणत्वात्कायवामानसैः (फासित्ता ॥१९३|| स्पृष्ट्वा-आसेव्य (पालित्ता) पालयित्वा-अतिचारेभ्यो रक्षयित्वा (सोभित्ता) शोभिस्वा विधिवत्करणेन (तीरित्ता) तीरयित्वा-यावजीवं आराध्य (किट्टित्ता) कीर्तयित्वा-अन्येभ्य उपदिश्य (आराहिता) २८
दीप
अनुक्रम [३२८]
२५
For
F
lutelu
~411