________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [६०] / गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
म
प्रत सूत्रांक
[६०]
गाथा
II-II
गिरिहत्तए) कल्पते साधूनां साध्वीनां च त्रीन उपाश्रयान् ग्रहीतुं (तंजहा) तद्यथा (वेउचिया पडिलेहा) वसतिविजन्तुसंसक्त्यादिभयात् तत्र-त्रिषु उपाश्रयेषु हौ पुनः पुनः प्रतिलेख्यो, द्रष्टव्यौ इति भावः (साइजियाधिः पृष्ट्वा पमवणा) साइजिधातुरास्वादने, ततः उपभुज्यमानो य उपाश्रयस्तत्सम्बन्धिनी प्रमार्जना कार्या, यतो यस्मि- गमनं सू. अपाश्रये साधवस्तिष्ठन्ति तं प्रातः प्रमार्जयन्ति पुनर्भिक्षां गतेषु साधुषु पुनस्तृतीयमहरान्ते चेति वारत्रयं,81६०-६२ ऋतुबद्धे च वारद्वयं, असंसक्तेऽयं विधिः, संसक्ते च पुनः पुनः प्रमार्जयन्ति, शेषोपाश्रयद्वयं तु प्रतिदिन । दृशा पश्यन्ति, कोऽपि तत्र ममत्वं मा कार्षीदिति, तृतीयदिने च पादपोछनेन प्रमार्जयन्तीति, अत उक्तं
'वेउविया पडिलेह'त्ति ।। (६०)॥ SU (वासावासं पज्जोसवियाणं) चर्तुमासकं स्थितानां (निग्गंथाण वा निग्गंथीण वा) साधूनां साध्वीनां च
(कप्पड अन्नयरिं दिसि वा अणुदिसि वा अवगिज्झिय भत्तं वा पाणं वा गवेसित्तए) कल्पते अन्यतरां दिशं-पूर्वादिकां अनुदिशं-आग्नेय्यादिकां विदिशं अवगृह्य-उद्दिश्य अहममुकां दिशं अनुदिशं वा यास्यामीत्यन्यसाधुभ्यः कथयित्वा भक्तपानं गवेषयितुं, (से किमाह भंते!) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह- उस्सपणं समणा भगवंतो वासासु तवसंपउत्ता भवंति) उस्सन्न'न्ति प्रायः श्रमणा भगवन्तो वर्षासु तपासम्प्रयुक्ताः-प्रायश्चित्तवहनाथ संयमार्थ लिग्धकाले मोहजयार्थ वा षष्ठादितपश्चारिणो भवन्ति (तवस्सी दुबले किलंते मुच्छिज्ज वा पकडिज वा) ते च तपखिनो दुर्वलास्तपसैव कृशाङ्गाश्च अत एव क्लान्ताः
दीप
अनुक्रम [३२७]
Ungton
~410