________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
.......... व्याख्यान [१] .......... मूलं [१] / गाथा - । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक
[१]
गाथा -
कल्प,सुबो-निक्षिप्तः तेन च कुटीरके ज्वलिते सोऽपि मृतः अष्टमध्यानाच अयं श्रीकान्तमहेभ्यनन्दनो जाताअष्टमतपरि च्या० १ तितोऽनेन प्रर्वभवचिन्तितं अष्टमतपः साम्प्रतं कृतं, तदसौ महापुरुषो लघुकर्माऽस्मिन् भये मुक्तिगामीनागकेत
यत्नात् पालनीयो, भवतां अपि महते उपकाराय भविष्यतीति उक्त्वा नागराजः खहारं तत्कण्ठे निक्षिप्य । कथा ॥८॥
खस्थानं जगाम, ततः खजनैः श्रीकान्तस्य मृतकार्य विधाय तस्य नागकेतुरिति नाम कृतं, क्रमाच स वाल्या-1 दपि जितेन्द्रियः परमश्रावको पभूव, एकदा च विजयसेनराजेन कश्चिद् अचीरोऽपि चीरकलङ्कन हतो व्यन्तरो जातः समग्रनगरविघाताय शिलां रचितवान्, राजानं च पादप्रहारेण रुधिरं वमन्तं सिंहासनाद् भूमौ पातयामास, तदा स नागकेतुः कथं इमं सङ्घमासादविध्वंसं जीवन् पश्यामीतिबुद्ध्या प्रासादशिखरमारुह्य शिलां| पाणिना दः, ततः स व्यन्तरोऽपि तत्तपःशक्तिं असहमान: शिला संहत्य नागकेतुं नतवान्, तद्वचनेन | भूपालं अपि निरुपद्रवं कृतवान् । अन्यदा च स नागकेतुर्जिनेन्द्रपूजां कुर्वन् पुष्पमध्यस्थितसर्पण दष्टोऽपि तथैवाव्यग्रो भावनारूढः केवलज्ञानं आसादितवान्, ततः शासनदेवताऽर्पितमुनिवेषश्चिरं विहरति सम. एवं नागकेतुकथां श्रुत्वा अन्यैरपि अष्टमतपसि यतनीयं । इति नागकेतुकथा।।
अथात्र श्रीकल्पसूत्रे त्रीणि वाच्यानि यथा-'पुरिमचरिमाण कप्पो.मंगलं वद्धमाणतित्थम्मि । इह परिकहिया जिणगणहराइथेरावली चरितं ॥१॥ व्याख्या-पुरिमचरिमाण'त्ति ऋषभवीरजिनयोः 'कप्पत्ति अयं कल्पः-आचारः यत् वृष्टिर्भवतु मा वा परं अवश्यं पर्युषणा कर्तव्या, उपलक्षणत्वात् कल्पसूत्रं वाचनीयं
दीप
अनुक्रम
For Fun
... कल्पसूत्रे त्रीणि वाच्यानि कथनं
-01