________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [१] | गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
|
प्रत सूत्रांक [१] गाथा
||-||
cिeaeseseseseocoteo
तारुय व्यवहारी, तस्य श्रीसखी भार्या, तया च बहुप्रार्थित एकः सुतः प्रसूतः, स च वालक आसने पर्युषणापर्व|णि कुटुम्बकृतां अष्टमवार्ता आकर्ण्य जातजातिस्मृतिः स्तन्यपोऽपि अष्टमं कृतवान् , ततस्तं स्तन्यपानमकुर्वाणं पर्युषितमालतीकुसुममिव म्लानं आलोक्य मातापितरौ अनेकान् उपायांश्चक्रतु:, क्रमाश मूर्ण प्राप्तं तं बालं मृतं ज्ञात्वा खजना भूमौ निक्षिपन्ति सम, ततश्च बिजयसेनो राजा तं पुत्रं तददाखेन तत्पितरं च मृतं विज्ञाय तद्धनग्रहणाय सुभटान् प्रेषयामास, इतश्च-अष्टमप्रभावात् प्रकम्पितासनो धरणेन्द्रः सकलं तत्खरूपं विज्ञाय भूमिस्थं तं बालकं अमृतच्छदया आश्वास्प विप्ररूपं कृत्वा धनं गृह्णतस्तान निवारयामास, तत् श्रुत्वा राजाऽपि त्वरितं तत्रागत्योवाच-भो भूदेव! परम्परागतं इदं अस्माकं अपुत्रधनग्रहणं कथं निवारयसि ?, धरणोऽवादीराजन् ! जीवत्यैस्य पुत्रः, कथं कुत्रास्तीति राजादिभिरुक्ते भूमेस्तं जीवन्तं बालकं साक्षात्कृत्य निधानमिव दर्शयामास, ततः सर्वैरपि सविस्मयैः स्वामिन् ! कस्त्वं कोऽयमिति पृष्ठे सोऽवदत्-अहं धरणेन्द्रो नागराजः कृताष्टमतपसोऽस्य महात्मन:साहाय्यार्थ आगतोऽस्मि,राजादिभिरुक्तं-खामिन् ! जातमात्रेण अनेन अष्टमतपः कथं कृतं?, धरणेन्द्र उवाच-राजन् ! अयं हि पूर्वभवे कश्चिदणिकपुत्रो वाल्येऽपि मृतमातृक आसीत्, सच
अपरमात्राऽत्यन्तं पीयमानो मित्राय खदुःखं कथयामास, सोऽपि त्वया पूर्वजन्मनि तपान कृतं तेनैवं परा-1 भिवं लभसे इत्युपदिष्टवान , ततोऽसौ यथाशक्ति तपोनिरतः आगामिन्यां पर्युषणायां अवश्यं अष्टमं करिष्या-1 मीति मनसि निश्चित्य तृणकुटीरे सुष्वाप, तदा च लब्धावसरया विमात्रा आसन्नप्रदीपनका निकणस्तत्र
दीप
अनुक्रम []
KOnjaneibraryurg
~40