________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [१] | गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
म
अधिकारी
प्रत सूत्रांक [१] गाथा -
कल्प.सदो- 'सब्वनेईणं जइ हुज्ज.वालुआ सब्योदहीण जं उदयं । तत्तो अणंतगुणिओ. अत्थो इक्कस्स मुत्तस्स ॥१॥ न्या०१ मुखे जिह्वासहस्रं स्थादू, हृदये केवलं यदि । तथापि कल्पमाहात्म्यं, वक्तुं शक्यं न मानवैः ॥२॥
| अथ तस्य श्रीकल्पस्य वाचने श्रवणेच अधिकारिणो मुख्यवृत्त्या साधुसाव्यस्तत्रापिकालतोरात्रौ विहितकाल॥७॥
IS ग्रहणादिविधीनां साधूनां वाचनं श्रवणं च, साध्वीनांच निशीथायुक्तविधिना दिवाऽपि श्रवणं,तथा श्रीवीर
निर्वाणादशीत्यधिकनवशत९८० वर्षातिक्रमे मतान्तरेण च त्रिनवत्यधिकनवशतवर्षा ९९३ तिक्रमे ध्रुवसेननृपस्य पुत्रमरणार्तस्य समाधिमाधातुमानन्दपुरे सभासमक्षं समहोत्सवं श्रीकल्पसूत्रं वाचयितुमारब्धं, ततःप्रभृति चतुर्विधोऽपि सङ्कः श्रवणेऽधिकारी, वाचने तु विहितयोगानुष्ठानः साधुरेव ।।
अथ अस्मिन् वार्षिकपर्वणि कल्पश्रवणवत् इमान्यपि पश्च कार्याणि अवश्यं कार्याणि, तद्यथा-चैत्यपरिपाटी १.समस्तसाधुवन्दनं २,सांवत्सरिकप्रतिक्रमणं ३,मिथ: साधर्मिकक्षामणं ४,अष्टम तपश्च ५, एषां अपि कल्पश्रव|णवद् वाञ्छितदायकत्वं अवश्यकर्तब्यस्वं जिनानुज्ञातत्वं च ज्ञेयं, तत्र अष्टमं तप उपचासत्रयात्मकं महाफलकारणं रत्नत्रयवदान्यं शल्यत्रयोन्मूलनं जन्मत्रयपावनं कायवाङ्मानसदोषशोषकं विश्वनयाग्यपदप्रापकं निःश्रेयसपदाभिलाषुकैरवश्यं कर्त्तव्यं नागकेतुवत्, तथाहि-चन्द्रकान्ता नगरी, तत्र विजयसेनो नाम राजा, श्रीका
१ सर्वनदीनां यावत्यो भवेयुर्वालुकाः सर्वोदधीनां यद् उदकं । ततोऽनंतगुणितोऽर्थ एकस्य सूत्रस्य ॥१॥२ आधुनिकसंघश्रावणापेक्षया IS३ नेदं कचित् ४ काले विणए बहुमाणे उवहाणेइत्युक्तेः
दीप
अनुक्रम
e
... पर्युषण-पर्व-निमित्त अवश्य-कर्तव्याणि पंच-कार्याणि निर्दिश्यते
-39