________________
कल्प
सूत्र
प्रत
सूत्रांक
[3]
गाथा
II-II
दीप
अनुक्रम
[0]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [१]
मूलं [१] / गाथा [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
कल्प. सु. २
भवण्णवं गोअम ! ते तरन्ति ॥ २ ॥' एवं च कल्पमहिमानं आकर्ण्य तपः पूजाप्रभावनादिधर्मकार्येषु कष्टधनव्ययसाध्येषु आलस्यं न विधेयं, सकलसामग्रीसहितस्यैव तस्य वाञ्छितफलप्रापकत्वात् यथा बीजं अपि दृष्टिवायुप्रभृतिसामग्रीसद्भावे एव फलनिष्पत्तौ समर्थ नान्यथा एवं अयं श्रीकल्पोऽपि देवगुरुपूजाप्रभावनासाध|र्मिक भक्तिप्रमुख सामग्री सद्भावे एव यथोक्तफलहेतुः, अन्यथा - 'ईकोऽवि नमुक्कारो, जिणवर्वसहस्त वज्रमाणस्स । संसारसागराओ तारेइ नरं व नारिं वा ॥ १॥ इति श्रुत्वा किञ्चित्प्रयाससाध्ये कल्पश्रवणेऽपि आलस्यं भवेत् ।
अथ 'पुरुषविश्वासे वचनविश्वास' इति कल्पसूत्रस्य प्रणेता वक्तव्यः, स च चतुद्देशपूर्वविद्युगप्रधानः श्रीभद्रवाहखामी दशाश्रुतस्कन्धस्य अष्टमाध्ययनतया प्रत्याख्यानप्रवादभिधाननवमपूर्वात् उद्धृत्य कल्पसूत्रं रचितवान्, तत्र पूर्वाणि च प्रथमं एकेन हस्तिप्रमाणमषीपुञ्जन लेख्यं १ द्वितीयं द्वाभ्यां तृतीयं चतुर्भिः ४. चतुर्थं अष्टाभिः ८, पञ्चमं षोडशभिः १६. षष्ठं द्वात्रिंशता ३२, सप्तमं चतुःषष्ट्या ६४ अष्टमं अष्टाविंशत्यधिकशतेन १२८, नवमं षट्पञ्चाशदधिकशतद्वयेन २५६ दशमं द्वादशाधिकैः पञ्चभिः शतैः ५१२. एकादशं चतुर्विंशत्यधिकेन सहत्रेण १०२४, द्वादशं अष्टचत्वारिंशदधिकया द्विसहरुपा २०४८ त्रयोदशं षण्णवत्यधिकया चतुः सहख्या ४०९६ चतुर्दशं च अष्टसहरुपा द्विनवत्युत्तरशताधिकया ८१९२, सर्वाणि पूर्वाणि षोडशभिः सहस्रैख्यशीत्यधिकै त्रिभिः शतैश्च १६३८३ हस्तिप्रमाणमषीपुत्रैर्लेख्यानि, तस्मान्महापुरुषप्रणीतत्वेन मान्यो गम्भीरार्थश्च यतः१ एकोऽपि नमस्कारो जिनवरवृषभस्य वर्द्धमानस्य । संसारसागरात् सारयति नरं वा नारीं वा ॥ १ ॥
••• कल्पसूत्रस्य कर्तारः नाम्नः एवं उद्धरनास्य वर्णनं क्रियते
For Private & Personal Use Only
38~
५
१०
१४