________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [१] | गाथा - । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१] गाथा
१५
||-II
कल्प.सुवो-अनेन औषन किं?, द्वितीयः प्राह-मदीयं औषधं विद्यमानं व्याधि हन्ति रोगाभावे च न गुणं तृतीयौषधव्या. १ न दोषं च करोति, राजा प्राह-भस्मनिहुततुल्येन अनेनापि पर्याप्तं, तृतीयः प्राह-मदीयं औषधं सद्भावे समकल्प
रोग हन्ति, तदभावे च शरीरे सौन्दर्यवीर्यतुष्टिपुष्टिं करोति, राज्ञोक्तं-इदं औषधं समीचीनं, तद्वदयमपि। महिमा NRI कल्पो दोषसद्भावे दोषं निराकरोति, दोषाभावे च धर्म पुष्णाति ।
तदेवं समुपस्थिते पर्युषणापर्वणि मगलनिमित्तं पञ्चभिरेव दिनः कल्पसूत्रं वाचनीयं, तच यथा देवेषु इन्द्रः, तारासु चन्द्रः न्यायप्रवीणेषु रामः, सुरूपेषु कामः, रूपवतीषु रम्भा, वादित्रेषु भम्भा, गजेषु ऐरावणः , साहसिकेषु रावणः, बुद्धिमत्सु अभयः। तीर्थेषु शत्रुञ्जयः, गुणेषु विनयः धानुष्केषु धनञ्जयः। मन्त्रेषु नमस्कार:: तरुषु सहकारस्तधा सर्वशाखेषु शिरोमणिभाष विभर्ति,181 यतः नार्हतः परमो देवो, न मुक्तेः परमं पदम् । न श्रीशत्रुञ्जयात्तीर्थ, श्रीकल्पान्न परं श्रुतम् ॥१॥ तथाऽपं कल्पः साक्षात्कल्पद्रुम एव, तस्य च अनानुपूया उक्तत्वात् श्रीवीरचरित्रं पीजं,श्रीपार्चचरित्रमंडूकुरः श्रीनेमिचरित्रं स्कन्धः,श्रीऋषभचरित्रं शाखासमूहः स्थविरावली पुष्पाणि : सामाचारीज्ञानं सौरभ्यं फलं मोक्षप्राप्तिः, किञ्च-वाचनात्साहाय्यदानात्, सर्वाक्षरथुतेरपि । विधिनाऽऽराधितः कल्पः, शिवदोऽन्त-॥६ भवाष्टकम् ॥१॥ एगग्गचित्ता जिणसासणम्मि, पभावणापूअपरायणा जे । तिसत्तवारं निसुगंति कप्पं १ एकाग्रचित्ता जिनशासने प्रभावनापूजापरायणा ये । विसावाराः शृण्वन्ति कल्पं भवार्णवं गौतम ! ते तरन्ति ॥ १॥
Basasedneoseeeeee
दीप
अनुक्रम [.]
... अब वृत्तिकार-रचितं कल्पसूत्रस्य माहात्म्यं वर्णयते 13
-37