________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
........ व्याख्यान [१] .......... मूलं [१८] / गाथा । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक
[५८]
गाथा
II-II
कल्प.सुबो- नमपि अधिकरणं तद् वक्तुं न कल्पते (जे णं निग्गंधो वा निग्गंथी वा परं पजोसवणाओ अहिगरणं वयइ)यश्च अधिकरणध्या०९ साधुः साध्वी चा पर्युषणातः परं अज्ञानात् केशकारि वचनं वदति (से 'अकप्पेणं अजो वयसित्ति' बत्तचे निषधः मू.
सिया)स एवं वक्तव्यः स्यात्-हे आर्य! त्वं अकल्पन-अनाचारेण वदसि, यतः पर्यषणादिनतोऽर्वाग तद्दिने । एव वा यदधिकरणं उत्पन्नं तत् पर्युषणायां क्षमितं, यच त्वं पर्युषणातः परं अपि अधिकरणं वदसि सोऽयमकल्प इति भावः (जेणं निग्गयो वा निग्गंधी वा परं पजोसवणाओ अहिगरणं वयइ से णं निहिया
सिया) यश्चैवं निवारितोऽपि साधुर्वा साध्वी वा पर्युषणातः परं अधिकरणं वदति स नियूहितव्या-ताम्बू-13 IN लिकपत्रदृष्टान्तेन सङ्काद् पहिः कर्तव्यः, यथा ताम्बूलिकेन विनष्टं पत्रं अन्यपत्र विनाशनभयाद् बहिः क्रियते |
तबदयमप्यनन्तानुबन्धिक्रोधाविष्टो विनष्ट एवेत्यतो बहिः कर्त्तव्य इति भावः, तथाऽन्योऽपि द्विजदृष्टान्तो यथा-खेटवास्तव्यो रुद्रनामा द्विजो वर्षाकाले केदारान् ऋष्टुं हलं लात्वा क्षेत्रं गतो, हलं वायतस्तस्य गली | बलीबई उपविष्टः, तोत्रेण ताङ्यमानोऽपि यावन्नोत्तिष्ठति तदा कुद्धेन तेन केदारत्रयमृत्खण्डैरेवाहन्यमानो मृत्खण्डस्थगितमुखः श्वासरोधान्मृतः, पश्चात् स पश्चात्तापं विधानो महास्थाने गत्वा स्ववृत्तान्तं कथयन्नुपशान्तो न वेति तैः पृष्टो नाथापि ममोपशान्तिरिति वदन् द्विजैरपालेयश्चके, एवं अनुपशान्तकोपतया ।
॥१९॥ वार्षिकपर्वणि अकृतक्षामणः साध्वादिरपि, उपशान्तोपस्थितस्यैव मूलं दातव्यं ॥(५८)। (वासावासं पजोसवियाणं इह खलु निग्गंथाण वा निग्गंधीण वा) चतुर्मासकं स्थितानां इह निश्चयेन साधूनां साध्वीनां च (अज्जेव
दीप
अनुक्रम [३२५]
JaMEducatond
Furniste AFennaiUse Cily
... पर्युषण-क्षामणा-विधिः कथयते
~407