________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
......... व्याख्यान [१] .......... मूलं [१७] / गाथा [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
[१७]] गाथा
II-II
स्थात् , यदि क्षुरेण मुण्डापयति कर्सर्या वा तदाऽऽज्ञाभायाः दोषाः संयमात्मविराधना, यूकाश्छिद्यन्तेलोचविधिः नापितश्च पश्चात्कर्म करोति शासनापभाजनाच, ततो लोच एव श्रेयान् , यदि चासहिष्णोलाचे कते ज्वरा-18 दिर्वा स्यात् कस्यचिद् बालो वा रुद्याद् धर्म वा त्यजेत्ततो न तस्य लोध इत्याह-(अज्जेणं खुरमुंडेण वा लुकRAI सिरएण वा होयचं सिया) आर्यण-साधुना उत्सर्गतो लुश्चितशिरोजेन, अपवादतो बालग्लानादिना मुण्डितशिरोजेन भवितव्यं स्यात् , तत्र केवलं प्रामुकोदकेन शिरः प्रक्षाल्य नापितस्यापि तेन करौ क्षालयति, यस्तु क्षुरेणापि कारयितुमसमर्थो व्रणादिमच्छिरा वा तस्य केशाः कतैयाँ कल्पनीयाः। (पक्खिया आरोवणा) पक्षे पक्षे संस्तारकवरकाणां बन्धा मोक्तव्याः प्रतिलेखितव्याश्चेत्यर्थः, अथवा आरोपणाप्रायश्चित्तं पक्षे पक्षे ग्राह्यं सर्वकालं, वर्षासु विशेषता, (मासिए खुरमुंडे) असहिष्णुना मासि मासि मुण्डनं कारणीयं (अद्भुमा-R सिए कत्तरिमुंडे ) यदि कर्तर्या कारयति तदा पक्षे पक्षे गुप्तं कारणीय, क्षुरकर्सर्योश्च लोचे प्रायश्चित्तं निशीथोक्तं यथासह लघुगुरुमासलक्षणं ज्ञेयं । (छम्मासिए लोए) पाण्मासिको लोचः (संवच्छरिए वा धेरकप्पे)18॥१. स्थविराणां-वृद्धानां जराजर्जरत्वेनासामर्थ्याद दृष्टिरक्षार्थ च 'संवच्छरिए वा थेरकप्पे'त्ति सांवत्सरिको वा लोचः स्थविरकल्पे स्थितानामिति, अर्थात्तरुणानां चातुर्मासिक इति ॥ (५७)॥ | (घासावासं पज्जोसवियाणं ) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंधाण वा निग्गंधीण वा) नो कल्पते साधूनां साध्वीनां च (परं पजोसवणाओ अहिंगरणं घइत्तए) पर्युषणातः परं अधिकरणं-राटिस्तत्करं वच- १४
दीप अनुक्रम [३२३]
-406