________________
कल्प
सूत्र
प्रत
सूत्रांक
[ ५६ ]
गाथा
II-II
दीप
अनुक्रम
[३२२]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [९]
मूलं [ ५६ ] / गाथा [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
कल्प. सुबो व्या० ९
॥ १९०॥
हरियाणि य भवंति ) वर्षासु 'ओसन्नं'ति प्रायेण प्राणाः - शङ्खनकेन्द्रगोपकृम्यादयस्तृणानि प्रतीतानि बीजानितत्तद्वनस्पतीनां नवोद्भिन्नानि किसलयानि पनका उल्लयो हरितानि - बीजेभ्यो जातानि एतानि वर्षासु बाहुल्येन भवन्ति ॥ ( ५५ ) ॥ वासावासं पज्जोसवियाणं) चतुर्मासकं स्थितानां (कप्पड़ निग्गंधाण वा निग्गंथीण वा तओ मत्तगाई गिरिहत्तए) कल्पते साधूनां साध्वीनां त्रीणि मात्रकाणि ग्रहीतुं (तंजहा ) तयधा ( उच्चारमन्त्तए पासवणमत्तए खेलमत्तए) उच्चारमात्रकं १ प्रश्रवणमात्रकं २ खेलमात्रकं ३ मात्रका भावे वेलातिक्रमेण वेगधारणे आत्मविराधना वर्षति च वहिर्गमने संयमविराधनेति ॥ ( ५६ ) ॥
( वासावासं पञ्चोसवियाणं ) चतुर्मासकं स्थितानां (नो कप्पड़ निग्गंधाण वा निग्गंथीण वा ) नो कल्पते साधूनां साध्वीनां च (परं पज्जोसवणाओ गोलोमप्पमाण मित्तेऽवि केसे ) पर्युषणातः परं आषाढचतुमसकादनन्तरं गोलोमप्रमाणा अपि केशा न स्थापनीयाः, आस्तां दीर्घाः, 'धुंबलोओ उ जिणाणं, निचं थेराण वासवासासु' इति वचनात् ( तं स्यणि उवायणावित्तए) यावत्तां रजनीं भाद्रपदसितपञ्चमीरात्रिं साम्प्रतं चतुर्थीरात्रिं नातिक्रामयेत्, चतुर्थ्या अर्वागेव लोचं कारयेत्, अयं भावः यदि समर्थस्तदा वर्षासु नित्यं लोचं कारयेद्, असमर्थोऽपि तां रात्रिं नोलङ्घयेत्, पर्युषणापर्वणि लोचं विना प्रतिक्रमणस्यावश्यमकल्पयत्वात्, केशेषु हि अश्कायविराधना, तत्संसर्गाच्च यूकाः संमूर्च्छन्ति, ताश्च कण्डूयमानो हन्ति, शिरसि नखक्षतं वा १ वो लोचस्तु जिनानां नित्यं स्थविराणां वर्षावासेषु ॥
••• अत्र लोच विधिः दर्शयते
For Private & Personal Use Only
405
लोचविधिः सू. ५७
२०
२५
॥ १९०॥ २७