________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
......... व्याख्यान [१] .......... मूलं [१४] / गाथा [-] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
[१४]
गाथा II-II
प्राप्तः, अस्य न्यायस्यानित्यत्वादत्रोपसर्गस्य व्यवधायकत्वं भविष्यतीत्यपि न वाच्यं, न हि खल्विषये उपसर्गस्य उच्चारादिव्यवधायकत्वं, 'उपसर्गात् खल्धनो'श्वेतिसूत्रेण ईषत्प्रलंभं दुष्प्रलंभं इत्यादिप्रयोगज्ञापनादिति दिक। आदानमु-भूमयः मु. तवाऽनावानमाह-(अणायाणमेयं ) कर्मणां दोषाणां वा अनादानं-अकारणं एतनू-अभिगृहीतशय्यासनि-11५५-५६ करवं उच्चाकुचशय्याकत्वं सप्रयोजन पक्षमध्ये सकृच्च शय्यावन्धकत्वमिति, तदेव द्रढयति-(अभिग्गहियसि-11 जासणियस्स) अभिगृहीतशय्यासनिकस्य (उच्चाकुइअस्स) उच्चाकुचिकस्य (अट्ठावंधिस्स) अर्थाय थन्धिनः ||५ (मियासणियस्स) मितासनिकस्य (आयावियस्स) आतापिनो-वस्त्रादेरातपे दातुः (समियस्स)|| समित्तस्य-समितिषु दत्तोपयोगस्य ( अभिक्खणं अभिक्खणं पडिलेहणासीलस्स पमजणासीलस्स) अभीक्ष्णं[8] अभीक्ष्णं प्रतिलेखनाशीलस्य प्रमार्जनाशीलस्य ईदृशस्य साधोः (तहा तहा संजमे सुआराहए भवइ) तथा
तथा-तेन तेन प्रकारेण संयमः सुखाराध्यो भवति ॥ (५४)॥ ARI (वासावासं पजोसबियाण) चतुर्मासकं स्थितानां (कप्पइ निग्गंथाण वा णिग्गंधीण वा तओ उच्चारपासव
णभूमीओ पडिलेहित्तए) कल्पते साधूनां साध्वीनां तिनः उच्चारप्रश्रवणभूम्यः, अनधिसहिष्णोस्तिस्रोऽन्तः अधिसहिष्णोश्च बहिस्तिस्रो, दूरव्याघातेन मध्या भूमिस्तद्व्याघाते चासन्नेति आसन्नमध्यदूरभेदात्रिधा भूमिः II
प्रतिलेखितव्या (न तहा हेमंतगिम्हासु जहा णं वासासु) न तथा हेमन्तग्रीष्मयोर्यथा वर्षासु (से किमाहु भिंते!) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह-(वासासु णं ओसन्नं पाणा य तणा य बीया य पणगा या
Beeeeeeescenestsee
दीप
अनुक्रम [३२१]
~404