________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
........ व्याख्यान [१] .......... मूलं [१३] / गाथा । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१३] गाथा
II-II
कल्प-सुबो-ग्यासनिक इति प्राग्वत् तस्य (अणुचाकुइयस्स) उच्चा हस्तादि यावत् येन पिपीलिकादेर्वधो न स्यात् सर्पादेवशय्यामिनदंशो न स्यात् , अकुचा 'कुच परिस्पन्दे' इति वचनात् परिस्पन्दरहिता निश्चलेतियावत् ततः कर्मधारयः,
हादि मू.
५३-५४ ॥१८॥ एवंविधा शय्या कम्बिकादिमयी सा न विद्यते यस्य सः अनुच्चाकुचिको-नीचसपरिस्पन्दशय्याकस्तस्य (अण-1
हावंधियस्स) अनर्थकवन्धिनः पक्षमध्ये अनर्थक-निष्प्रयोजनं एकवारोपरि द्वौ त्रीश्चतुरो वारान् कम्बासु बन्धान् ददाति चतुरुपरि बहनि अहकानि वा बध्नाति, तथा च खाध्यायविपलिमन्धादयो दोषाः, यदि चेकानिकं चम्पकादिपट्ट लभ्यते तदा तदेव ग्राह्य, बन्धनादिपलिमन्थपरिहारात् (अमियासणियस्त ) अमितासनिकस्य-अबद्धासनस्य मुहमुंहः स्थानात्स्थानान्तरं गच्छतो हि सस्ववधः स्यात्, अनेकानि वा आसनानि सेवमानस्य (अणाताविअस्स) संस्तारकपात्रादीनां आतपेदातुः (असमियस्स) ईर्यादिसमितिषु अनुपयु-18 क्तस्य (अभिक्खणं अभिक्खणं अपडिलेहणासीलस्स अपमजणासीलस्स) वारंवारं अप्रतिलेखनाशीलस्य दृष्ट्या अप्रमार्जनाशीलस्य रजोहरणादिना ( तहारूवाणं संजमे दुराराहए भवइ ) तथारूपाणां ईदृशस्य साधोः संयमो दुराराधो भवति ॥ (५३) ॥अत्र किरणावलीदीपिकाकाराभ्यां दुराराध्यो दुष्प्रतिपाल्य इति प्रयोगी लिखितो, तो चिंत्यौ, 'दुःखीषतः कृच्छ्राकृच्छ्रार्थात् खल्' इतिसूत्रेण खल्प्रत्ययागमनेन दुराराधइति दुष्पतिपाल इति च भवनात्, न च वाच्यं आङा प्रतिना च व्यवधानात् खल न भविष्यतीति 'उपसर्गों न व्यवधायीति न्यायात्, किंच-समागच्छतीत्यत्र आङा व्यवधानेन 'समो गमृच्छिपृच्छी'त्यादिनाऽऽत्मनेपदा
दीप
अनुक्रम [३२०]
॥१८९॥
~4037