________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
........ व्याख्यान [१] .......... मूलं [१२] / गाथा । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
[१२] गाथा
II-II
अणेगे वा)यदि स्यात् अत्र कोऽपि निकटवर्ती एकः अनेको वा साधुः, तदा(कप्पा से एवं वात्सए)कल्पते तस्य शय्यामिनएवं वक्तुं-(इमं ता अजो तुम मुहुत्तगंजाणाहि)इमं उपधि त्वं हे आर्य मुहर्तमानं जानीहि-सत्यापये (जावहादि सू. ताव अहं गाहायइकुलं जाच काउसग्गं चा ठाणं वा ठाइत्तए) यावत् अहं गृहस्थगृहे यावत् कायोत्सर्ग चा५३-५४ स्थान-बीरासनादि वा स्थातुं इति (से य से पडिसुणिज्जा एवं से कप्पह गाहावइकुलं तं चेव सव्यं भाणियव्वं)स चेत् प्रतिशृणुयात्-अङ्गीकुर्यात् तद्वनसत्यापनं तदा तस्य कल्पते गृहस्थगृहे गोचर्यादौ गन्तुं अशनायाहारयितुं विहारभूमि विचारभूमि वा गन्तुं खाध्यायं वा कायोत्सर्ग वा कर्तुं स्थानं वा-वीरासनादिकं स्थातुं, तदेव सर्व भणितव्यं (से य से नो पडिसुणिज्जा एवं से नो कप्पइ गाहावइकुलं जाव ठाणं वा
ठाइत्तए)स चेत् नो अङ्गीकुर्यात्सदा तस्य नो कल्पते गृहस्थगृहे यावत् स्थानं वा स्थातुं ॥ (५२)॥ 31 (वासावासं पज्जोसबियाणं) चतुर्मासकं स्थितानां (नो कप्पइ निग्गंधाण या निग्गंधीण वा) नो कल्पते
साधूनां साध्वीनां वा (अणभिग्गहिय सिज्जासणिएणं हुत्तए) न अभिगृहीते शय्यासने येन सोऽनभिगृहीतशय्यासनः अनभिगृहीतशय्यासन एवं अनभिगृहीतशय्यासनिकः खार्थे इकप्रत्ययः तथाविधेन साधुना 'हुत्तएत्ति' भवितुं न कल्पते, वर्षासु मणिकुहिमेऽपि पीठफलकादिग्रहवतैव भाव्पं, अन्यथा शीतलायां भूमौ । शयने उपवेशने च कुन्थ्वादिविराधनोत्पत्तेः (आयाणमेयं) कर्मणां दोषाणां वा आदानं-उपादानकारणं एतद्-अनभिगृहीतशय्यासनिकत्वं, तदेव द्रढयति-( अभिग्गद्दियसिज्जासणियस्स) अनभिगृहीतश
दीप
अनुक्रम [३२०]
reservekटल
For
F
lutelu
-~402