________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
......... व्याख्यान [१] .......... मूलं [५१] / गाथा [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
कल्प.सबो-
[५१] गाथा
॥१८
II-II
वा प्रवेष्टुं वा (असणं वा ४ आहारित्तए या) अशनादिकं ४ चा आहारयितुं (उच्चारं पासवणं वा परिठा- वस्त्राद्यातावित्तए वा) उचार-पुरीषं प्रश्रवणं-मूत्रं परिष्ठापयितुं वा (सज्झायं वा करितए) खाध्यायं वा कर्नु (धम्म-पन मू.५२ जागरियं वा जागरित्तए) धर्मजागरिकां-आज्ञा १ ऽपाय २ विपाक ३ संस्थान विचय ४ भेद्धर्मध्यान विधानादिना जागरणं धर्मजागरिका तां जागरितुं-अनुष्टातुमिति (नो से कप्पइ अणापुच्छित्सा तं चेव सवं) नो तस्य कल्पते अनापृच्छय तदेव सर्व वाच्यं, एतत् सर्व गुर्वाज्ञया एव कर्नु कल्पते ॥ (५१)॥
(वासावासं पज्जोसपिए भिक्खू इच्छिज्जा) चतुर्मासकं स्थितः भिक्षुः इकछेत् (वत्थं वा पडिग्गहं वा २० कंबलं वा पायपुरुछणं वा) वस्त्रं वा पतदहं वा कम्बलं वा पादयोञ्छनं-रजोहरणं वा (अन्नयरिं वा उबहिर आयावित्तए वा पयावित्तए चा) अन्यतरं वा उपधिं आतापयितुं-एकवारं आतपे दातुं प्रतापयितुं-पुनः पुनरातपे दातुं इच्छति, अनातापने कुत्सापनकादिदोषोत्पत्तेः, तदा उपधावातपे दत्ते (नो से कप्पइ एगं वा अणेग वा अपडिनवित्ता) नो तस्य कल्पते एकं वा साधु अनेकान् वा साधून अप्रतिज्ञाप्य-अकथयित्वा (गाहावइकुलं भत्ताए या पाणाए वा निक्खमित्तए चा पविसित्तए वा) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं । वा (असणं या ४ आहारित्तए) अशनादिकं ४ वा आहारयितुं (बहिया विहारभूमि वा वियारभूमि वा सज्झायं ॥१८८॥ वा करित्तए, काउस्सग्गं वा ठाणं वा ठाइत्तए) यहिः विहारभूमि वा-जिनचैत्यगमनं, विचारभूमि:-शरीरचि|न्ताद्यर्थ गमनं खाध्यायंवा का,कायोत्सर्ग वा स्थानं स्थातुं वृष्टिभयात्(अस्थि य इत्य केइ अहासन्निहिए एगे वा
दीप अनुक्रम [३१९]
~4010