________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
........ व्याख्यान [१] .......... मूलं [१९] | गाथा । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
ee24
[५९] गाथा
II-II
कक्खडे कडुए विग्गहे समुप्पजिस्था) अथैव-पर्युषणादिने एव 'कक्खड'त्ति उच्चैःशब्दरूपः कटुको-जकार-हिनापरामकारादिरूपो विग्रहः-कलहः समुत्पद्यते तदा (सेहे राइणि खामिजा) शैक्षो-लघुः रानिक-ज्येष्ठं क्षम- क्षमणा यति, यद्यपि ज्येष्ठ सापराधस्तथापि लघुना ज्येष्ठः क्षमणीयो व्यवहारात्, अर्थोपरिणतधर्मवाल्लघुज्येष्ठं न सू. ५९ क्षमयति तदा किं कर्त्तव्यमित्याह (राइणिएवि सेहं खामिजा) ज्येष्ठोऽपि शैक्षं क्षमयति (खमिय । खमावियचं उवसमियवं उवसामिय) ततः क्षन्तव्यं स्वयमेव क्षमयितव्यापरः,उपशमितव्यं स्वयं उपशमयितव्यः परः (सुमहसंपुच्छणायहुलेणं होय)शोभना मतिःसुमतिः-रागद्वेषरहितता तत्पूर्व या सम्पृच्छना-सूत्राविषया समाधिप्रश्नो वा तहहुलेन भवितव्यं, येन सहाधिकरणमुत्पन्नमासीत्तेन सह निर्मलमनसा आलापादि कार्यमिति भावः, अथ दूयोर्मध्ये यद्येक क्षमयति नापरस्तदा का गतिरित्याह-(जो उवसमइ तस्स अस्थि आराहणा,जोन उवसमइ तस्स नत्थि आराहणा) य उपशाम्यति अस्ति तस्याराधना, यो नोपशाम्यति नास्ति तस्याराधना(तम्हा अप्पणा चेव उयसमिय) तस्मात् आत्मना एव उपशमितव्यं,(से किमाहु भंते !) तत् कुतो
हेतो हे पूज्य इति पृष्टे गुरुराह-(उयसमसारं खु सामन्नं) उपशमप्रधानं श्रामण्यं श्रमणत्वं, अन दृष्टान्तो यथा ISI-सिन्धुसौवीरदेशाधिपतिर्दशमुकुटबद्धभूपसेव्य उदयनराजो विद्यमालिसमर्पितश्रीवीरप्रतिमार्चनागतनी-IM
रोगीभूतगन्धाराद्वार्पितगुटिकाभक्षणतो जाताद्भुतरूपायाः सुवर्णगुलिकाया देवाधिदेवप्रतिमायुताया अप-N हर्तारं मालवदेशभूपं चतुर्दशभूपसेव्यं चण्डप्रद्योतराज देवाधिदेवप्रतिमापत्यानयनोत्पन्नसङ्ग्रामे बध्ध्वा पश्चा-ASE
दीप
अनुक्रम [३२६]
Fur
& Fonte
~408