________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
......... व्याख्यान [१] .......... मूलं [४८] / गाथा [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
व्या०९
सूत्रांक [४८] गाथा
विधिः मू.
II-II
हो (वासावासं पज्जोसविए भिक्खू इच्छिता अन्नयरिं विगई आहारित्तए) चतुर्मासकं स्थितः भिक्षुः इच्छेत् विकृतचि
अन्यतरां विकृति आहारयितुं तदा (नो से कप्पइ अणापुच्छित्सा आयरियं वा जाव जं वा पुरओ काउंकित्सातपः
विहरह) नो तस्य कल्पते अनापृच्छच आचार्य वा यावत् यं वा पुरतः कृत्वा विहरति (कप्पड़ से आपुच्छित्ता |संलेखना॥१८७||
आयरियं वा जाव आहारित्तए) कल्पते तस्य साधोः आपृच्छय आचार्य वा यावत् आहारयितुं, कथं प्रष्टव्यमित्याह (इच्छामि णं भंते! तुन्भेहिं अन्भणुनाए समाणे) अहं इच्छामि हे पूज्य ! युष्माभिः अभ्यनुज्ञातः ४८-५१ सन् (अन्नयरिं विगई आहारित्तए, तं एवइयं वा एवयखुसो वा) अन्यतरां विकृति आहारथित, तां एतावतीं| एतावतो वारान् (ते य से वियरिजा, एवं से कप्पइ अन्नयरि विगई आहारित्तए)ते आचार्यादयः तस्य यदि आज्ञा दाः तदा तस्य कल्पते अन्यतरां विकृति आहारयितुं (ते य से नो वियरिजा एवं से नो कप्पा |
अन्नयरिं विगई आहारित्तए)ते आचायोदयः तस्य नो यदि आज्ञां दद्युः तदा तस्य नो कल्पते अन्यतरां 18विकृति आहारयितुं (से किमाहु भंते!) तत् कुतो हेतोः हे पूज्य! इति पृष्टे गुरुराह-(आयरिया पचवायं
जाणंति) आचार्याः लाभालाभं जानन्ति ॥ (४८)॥(वासावासं पजोसविए भिक्खू इच्छिता अन्नयरिं तेगिच्छं) चतुर्मासकं स्थितः भिक्षुः इच्छेत् काश्चित् चिकित्सा, वातिक १ पैत्तिक २ श्लेधिमक ३ सान्निपा- १८७॥ तिक ४ रोगाणामातुर १ वैद्य २ प्रतिचारक ३ भैषज्य ४ रूपां चतुष्पादां चिकित्सा, तथा चोक्तम्-भिषग् १ द्रव्या २ ण्युपस्थाता ३, रोगी ४ पादचतुष्टयम् । चिकित्सितस्य निर्दिष्टं, प्रत्येक तचतुर्गुणम् ॥१॥ दक्षो १
दीप अनुक्रम [३१६]
२५
२८
हट
.
JanEducati
~399