________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
......... व्याख्यान [१] .......... मूलं [४६] / गाथा [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
[४६] गाथा
कृत्वा-गुरुत्वेन कृत्वा विहरन्ति (कप्पइ से आपुच्छिउँ आयरियं वा जाव जं वा पुरओ कार्ड विहरइ) आचार्याकल्पते तस्य आपृच्छच आचार्य यावत् यं वा पुरतः कृत्वा विहरति, अध कथं प्रष्टध्यमित्याह-(इच्छामि गं याज्ञया गोभंते ! तुम्भेहिं अन्भणुन्नाए समाणे गाहावाकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) चयोविहा. इच्छाम्यहं हे पूज्य ! भवद्भिः अभ्यनुज्ञातः सन् गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वारभूम्यादि इति, (ते य से वियरिजा, एवं से कप्पड़ गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए पविसित्तए वा) ते आचार्यादयः 'से' तस्य साधोः वितरेयु:-अनुज्ञां दधुः तदा कल्पते गृहस्थगृहे भक्ता) वा पानार्थे वा निष्क्रमितुं वा प्रवेष्टुं वा (ते य से नो वियरिज्जा, एवं से नो कप्पड़ गाहावइकुलं भत्ताए वा पाणाए वा हानिक्खमित्तए वा पविसित्तए वा)ते आचार्यादयः तस्य नो आज्ञां दद्युः तदा नो कल्पते गृहस्थगृहे भक्तार्थ ||४||
वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा, (से किमाहु भंते !) तत् कुतो हेतोः हे पूज्य ! इति पृष्टे गुरुराह(आयरिया पचवायं जाणंति) आचार्याः प्रत्यपायं-अपायं तत्परिहारं च जानन्तीति ॥ (४६)॥(एवं विहार-II भूमिं वा) एवमेव विहारभूमिः-जिनचैत्ये गमनं 'विहारो जिनसद्मनी' तिवचनात् (वियारभूमि वा) विचार
भूमि:-शरीरचिन्ताच) गमनं (अर्स वा जंकिंचि पओअणं) अन्यदा यत्किश्चित्प्रयोजन लेपसीवन लिख-| INI नादिकं उच्छासादिवर्ज सर्वमापृच्छधैव कर्तव्यमिति तत्त्वं ( एवं गामाणुगामं दृइजित्तए) एवं ग्रामानुग्राम हिण्डितुं भिक्षाद्यर्थ ग्लानादिकारणे वा, अन्यथा वर्षासु ग्रामानुग्रामहिण्डनमनुचितमेव ॥ (४७)॥
१४
दीप अनुक्रम [३१४]
Fur
& Fonte
~ 398