________________
कल्प
सूत्र
प्रत
सूत्रांक
[४५]
गाथा
II-II
दीप
अनुक्रम
[३११]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [९]
मूलं [४५] / गाथा [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
कल्प. सुबो व्या० ९
॥१८६॥
विलानि ७ ॥ ( से किं तं सिणेहमुहमे ? ) अथ कः तत् सुक्ष्मस्नेहः ?, गुरुराह - (सिणेह सुहुमे पंचविहे पण्णत्ते) सूक्ष्मस्नेहः पचविधः प्रज्ञतः, (तंजहा) तद्यथा - ( उस्सा १ हिमए २ महिया ३ करए ४ हरतणुए ५ ) अवश्यायो - गगनात्पतज्जलं १ हिमं प्रसिद्धं २ महिका - धूमरी ३ करका :- घनोपलाः ४ हरतनुः - भूनिःसृततृणायबिन्दुरूपो यो यवाङ्कुरादौ दृश्यते ५ ( जे छउमत्थेणं जाव पडिलेहियत्रे भवइ ) यः छद्मथेन साधुना यावत् प्रतिलेखितव्यः भवति ( से तं सिणेहसुद्ध मे ) सः सूक्ष्मः स्नेहः ८ ॥ ॥ (४५) ॥ अथ ऋतुबद्धवर्षाकालयोः सामान्या सामाचारी वर्षासु विशेषेणोच्यते
(वासावासं पज्जोसविए भिक्खू इच्छिला ) चतुर्मासकं स्थितः साधुः इच्छेत् ( गाहावइकुलं भत्ताए वा | पाणाए वा निक्खमित्तए वा पविसित्तए वा ) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा, (नो से कप्पइ अणापुच्छित्ता ) तदा नो तस्य साधोः कल्पते अनाष्टच्छथ, कं ? इत्याह- ( आयरियं वा ) आचार्य:- सूत्रार्थदाता दिगाचार्यो वा तं १ ( उवज्झायं वा ) सूत्राध्यापक उपाध्यायस्तं २ (थेरं वा ) स्थविरोज्ञानादिषु सीदतां स्थिरीकर्त्ता उद्यतानामुपबृंहकञ्च तं ३ ( पवित्तिं वा ) ज्ञानादिषु प्रवर्त्तयिता प्रदर्शकस्तं ४ ( गणिं वा यस्य पार्श्वे आचार्याः सूत्राद्यभ्यस्यन्ति स गणी तं ५ ( गणहरं वा) तीर्थकर शिष्यो गणधरस्तं ६ (गणावच्छेअयं वा ) गणावच्छेदको यः साधून गृहीत्वा बहिः क्षेत्रे आस्ते गच्छार्थ क्षेत्रोपधिमार्गणादौ प्रधावनादिकर्त्ता सूत्रार्थोभयचित् सं ७ ( जं वा पुरओ काउं विहरइ ) यं वाऽन्यं वयः पर्यायाभ्यां लघुमपि पुरतः
For Private & Personal Use Only
397
आचार्याद्याज्ञया गमनादि
सू. ४६
२०
२५
॥१८६॥
२८
aerory.org