________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
......... व्याख्यान [१] .......... मूलं [४५] / गाथा [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
[४५] गाथा
11-11
नापि विराध्यन्ते (जे छउमत्थेणं जाव पडिलेहियचे भवइ) यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति (से अष्ट सूक्ष्मातं पुप्फसुहुमे ) तानि सूक्ष्मपुष्पाणि ४॥(से किंतं अंडसुहमे ?) अथ कानि तत् सूक्ष्माण्डानि?, गुरुराह-(अंड- णि सुहमे पंचविहे पण्णत्ते) सूक्ष्माण्डानि पञ्चविधामि प्रज्ञप्तानि, (तंजहा) तद्यथा-(उदंसंडे १ उक्कलियंडे २ पिपीलि-ISI यडे ३ हलियंडे ४ हल्लोहलिअंडे ५) उद्देशा-मधुमक्षिकामत्कुणादयस्तेषां अण्डं उइंशाण्डं १ उत्कलिका-लूतापूता 'कुलातरा' इति लोके तस्या अण्डं उत्कलिकाण्डं २ पिपीलिका:-कीटिकाः तासां अण्डं पिपीलिकाण्डं ३ हलिका-गृहकोलिका ब्राह्मणी वा तस्याः अण्डं हलिकांडं ४ हल्लोहलिआ-अहिलोडी सरटी 'काकिंडी' इति लोके तस्या अण्डं हल्लोहलिकाण्डं ५(जे निग्गंधेण वा २जाव पडिलेहियवे भव) यानि साधुना यावत् प्रतिलेखितव्यानि भवन्ति (सेतं अंडमुहमे)तानि सूक्ष्माण्डानि ६॥(से किं तं लेणसहमे?) अथ कानि तत् लयनं-आश्रयः सत्वानां यत्र कीटिकाबनेकसूक्ष्मसत्त्वा भवन्ति तल्लयनसूक्ष्म-बिलानि?, गुरुराह-(लेण-18 महुमे पंचविहे पण्णत्ते) सूक्ष्मविलानि पञ्चविधानि प्रज्ञप्तानि, (तंजहा) तद्यथा-( उत्तिंगलेणे १ भिंगुलेणे २ उज्जुए ३ तालमूलए ४ संयुकावढे ५ नामं पंचमे) उत्तिङ्गा-भुवका गईभाकारा जीवास्तेषां बिलं-भूमौ उत्कीर्ण | ग्रहं उत्तिङ्गलयनं १ भृगुः-शुष्कभूरेखा, जलशोषानन्तरं जलकेदारादिषु स्फुटिता दालिरित्यर्थः२सरलं-बिलं ३ तालमूलाकारं-अधः पृथु उपरि च सूक्ष्म बिलं तालमूलं ४ शम्बुकावर्त्त-भ्रमरगृहं नाम पञ्चमं ५ (जे छउमत्थेणं जाव पडिलेहियवे भवा) यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति (से तं लेणसुहमे) तानि सूक्ष्म
दीप
अनुक्रम [३११]
१४
JanEducation
For F
lutelu
R
anjaneibrary.org
- 396