________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
......... व्याख्यान [१] .......... मूलं [४५] / गाथा [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
[४५] गाथा
कल्प.सुबो-ISमवर्णश्च, नाम पन्नत्तेत्यत्र नाम प्रसिद्धी (से तं पणगसुहमे)स सूक्ष्मपनका २॥ (से कि तंबीअसुहमे?) अथ अष्ट सक्ष्मा
कानि तत् सूक्ष्मबीजानि?, गुरुराह-बीयसुहुमे पंचविहे पन्नत्ते) सूक्ष्मवीजानि पञ्चविधानि प्रज्ञप्तानि, (तंजहा) णि ॥१५॥ तद्यथा-(किण्हे जाव सुकिल्ले) कृष्णानि यावत् शुक्लानि (अस्थि बीअसुहुमे कणियासमाणवष्णए नाम,
पण्णत्ते) सन्ति सूक्ष्मघीजानि, बीजानां मुखमूले कणिका-नखिका 'नही' इति लोके तत्समानवर्णानि नाम ISI प्रज्ञप्तानि (जे छउमत्थेणं जाव पडिलेहियत्वे भवह) यानि छद्मस्थेन यावत् प्रतिलेखितव्यानि भवन्ति ( से तं बीअसुहुमे ) तानि सूक्ष्मबीजानि ३ ॥ (से किं तं हरियसुहुमे?) अथ कानि तत् सूक्ष्महरितानि ?, गुरुराह(हरियसुहुमे पंचविहे पन्नत्ते) सूक्ष्महरितानि पञ्चविधानि प्रज्ञप्तानि, (तंजहा) तद्यथा-(किण्हे जाव सुकिल्ले) कृष्णानि यावत् शुक्लानि (अस्थि हरिअसुहुमे पुढवीसमाणवन्नए नाम पन्नत्ते) सन्ति सूक्ष्महरितानि पृथिवीसमानवर्णानि प्रसिद्धानि प्रशसानि (जे निग्गंथेण वा २ जाव पडिलेहियवे भवाह) यानि साधुना साध्व्या वा यावत् प्रतिलेखितव्यानि भवन्ति (सेतं हरियसुहुमे) तानि सूक्ष्महरितानि, हरितसूक्ष्म-नबोद्भिन्नं पृथ्वीसमवर्ण हरितं, तच्चाल्पसंहननत्वात् स्तोकेनापि विनश्यति ३॥ (से किं तं पुष्फमुहुमे ?) अथ कानि || तत् सूक्ष्मपुष्पाणि ?, गुरुराह-(पुप्फसुहुमे पंचविहे पण्णत्ते) सूक्ष्मपुष्पाणि पश्चविधानि प्रज्ञप्तानि, (तंजहा) ॥१८५॥ तद्यथा-(किण्हे जाव सुकिल्ले ) कृष्णानि यावत् शुक्लानि (अस्थि पुप्फमुहुमे रुक्खसमाणवन्ने नामं पन्नत्ते) सन्ति सूक्ष्मपुष्पाणि वृक्षसमानवर्णानि प्रसिद्धानि प्रज्ञप्तानि, सूक्ष्मपुष्पाणि वटोदुम्बरादीनां, तानि चोच्छ्वासे-18
दीप अनुक्रम [३११]
UaKEducation
- 395