________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [४४] / गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
म
प्रत
सूत्रांक
[४४] गाथा
II-II
सूक्ष्माणि पुष्पाणि ५ सूक्ष्माणि अण्डानि ५ सूक्ष्माणि लयनानि-बिलानि ७ सूक्ष्मः लेहः-अप कायः ८(से अष्ट सूक्ष्माकिं तं पाणमुहुमे?) तत् के सूक्ष्मप्राणा:?, गुरुराह-(पाणसुहुमे पंचविहे पन्नते) सूक्ष्मप्राणाः पञ्चविधाःणि प्रज्ञप्ताः तीर्थकरगणधरैः (तंजहा) तद्यथा-(किण्हे १ नीले २ लोहिए ३ हालिद्दे ४ सुकिल्ले ५) कृष्णा: नीला रक्ताः पीताः श्वेताः, एकस्मिन् वर्णे सहस्रशो भेदा बहुप्रकाराश्च संयोगास्ते सर्वे पञ्चसु कृष्णादिवर्णेष्वेव अवतरन्ति (अस्थि कुंथू अणुद्धरी नामं जा ठिया अचलमाणा) अस्ति कुन्थुः अणुद्धरी नाम या स्थिता अचलन्ती सती (छउमत्थाणं निग्गंधाण वा णिग्गंथीण वा नो चक्खुफासं हवमागच्छद) छास्थानां साधूनां | साध्वीनां च नो दृष्टिविषयं शीघ्रं आगच्छति (जाव छउमत्थेणं निग्गथेण वा निग्गंथीए वा अभिक्खणं अभिक्खणं जाणियचा पासियवा पडिलेहियथा भवइ) यावत् छद्मस्थेन साधुना साध्व्या च धारंवारं ज्ञातव्या द्रष्टव्याः प्रतिलेखितव्याश्च भवन्ति (सेतं पाणसुहुमे) ते सूक्ष्माः प्राणाः,ते हि चलन्त एव विभाव्यन्ते, न हि स्थानस्था:१॥(४४)॥(से किं तं पणगसुहुमे?) तत् का सूक्ष्मः पनकः, गुरुराह-(पणगसुहुमे पंचविहे पन्नसे) सूक्ष्मपनकः पञ्चविधः प्रज्ञप्तः (तंजहा) तद्यथा (किण्हे जाव सुकिल्ले) कृष्णः यावत् शुक्लः (अस्थि पणगसुहमे तवसमाणवन्नए नाम पन्नते) अस्ति सूक्ष्मः पनकः यत्रोत्पद्यते तद्व्यसमानवणे: प्रसिद्धः प्रज्ञप्तः (जे छउमत्थेणं निग्गंथेण वा निग्गंधीए वा जाव पडिलेहिअब्वे भवइ ) यश्छद्मस्थेन साधुना साध्या यावत् प्रतिलेखितष्पः भवति, पनक खल्ली, स च प्रायः प्रावृषि भूकाष्ठादिषु जायते, यत्रोत्पद्यते तद्रव्यस
दीप
अनुक्रम [३०५]
O
mjanetbrary.org
... अथ अष्ट-सूक्ष्माणां वर्णनं क्रियते
394