________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [४२] / गाथा - । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
[४२] गाथा
II-II
कल्प.सुपो- बिन्दुयुतेन तथा सलेहेन-ईपदुदकयुक्तेन कायेन अशनादिकं ४ आहारयितुम् ॥(४२)।। (से किमाहु भंते!) तत्आ ट्रैकराव्या०
९ कुतः पूज्या इति पृष्टे गुरुराह-(सत्त सिणेहाययणा पण्णत्ता) सप्त स्नेहायतनानि-जलावस्थानस्थानानि प्रज्ञप्तानि दावभोजनं ॥१८४॥
जिनैः येषु चिरेण -जलं शुष्यति (तंजहा) तद्यथा-(पाणी१ पाणिलेहा २ नहा ३ नह सिहा ४ भमुहा५ सप्तस्नेहाअहरोहा ६ उत्तरोटा७) पाणी-हस्तौर पाणिरेखा-आयूरेखादयः, तासु हि चिरं जलं तिष्ठति २ नखा अखण्डाः३यतनानि नखशिखा:-तदप्रभागाः ४ भमूहा-भ्रूनेबोर्ध्वरोमाणि ५ अहरुडा-दादिका ६ उत्तरुट्टा-इमभूणि ७ (अह पुण . एवं जाणिज्जा विगओदए मे काए छिन्नसिणेहे, एवं से कप्पइ असणं वा ४ आहारित्तए) अथ पुनः एवं जानी-191 २०
यात्-विन्दुरहितःमम देहः सर्वथा निर्जलोऽभूत् तदा तस्य साधो कल्पते अशनादिकं ४ आहारयितुं॥(४३) RI (वासावासं पजोसवियाणं) चतुर्मासकं स्थितानां (इह खलु निग्गंधाण वा निग्गंधीण वा) अत्र खलु
साधूनां साध्वीनां च (इमाई अट्ट सुहमाई जाइं छउमत्थेणं निग्गंधेण वा निग्गंधीए वा) इमानि अष्टी सूक्ष्माणि यानि छद्मस्थेन साधुना साध्व्या च ( अभिक्खणं अभिक्खणं जाणियबाई) वारं वारं यत्रावस्थानादि करोति तत्र तत्र ज्ञातव्यानि सूत्रोपदेशेन (पासिअचाई) चक्षषा द्रष्टव्यानि (पडिलेहिअबाई भवंति) २५ ज्ञात्वा दृष्ट्वा च प्रतिलेखितव्यानि-परिहर्त्तव्यतया विचारणीयानि सन्ति, (तंजहा) तद्यथा-(पाणसुहुमं ॥१८॥ पणगसुहुमं २ बीअमुहमं हरियनुहुम ४ पुष्फमुहुम ५ अंडसुहम ६ लेणमुहुमं ७ सिणेहसुहम ८) सूक्ष्माः प्राणा:-कुन्धवादयः द्वीन्द्रियादयः१ सूक्ष्मः पनका-फुल्लिा २ सूक्ष्माणि बीजानि ३ सूक्ष्माणि हरितानि ४ २८
दीप
अनुक्रम [३०४]
For Fun
" INAaneibrary.org
~3930