________________
कल्प
सूत्र
प्रत
सूत्रांक
[३८]
गाथा
II-II
दीप अनुक्रम
[३०१]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [९]
मूलं [३८] / गाथा [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
कल्प. सुमोव्या० ९ ॥१८३॥
एगस्स निग्गंथस्स दुपहं निग्गंधीणं एगओ चिट्ठित्तए) तत्र नो कल्पते एकस्य साधोः द्वयोः साध्योश्च एकत्र स्थातुं २ ( तत्थ नो कप्पइ दुण्हं निग्गंधाणं एगाए निग्गंधीए एगओ चिट्ठित्तए) तत्र नो कल्पते द्वयोः साध्वोः एकस्याः साध्व्याश्च एकत्र स्थातुं ३ ( तत्थ नो कप्पइ दुण्हं निग्गंधाणं दुन्हं निग्गंत्थीणं एगओ चिट्ठिउत्तए) तत्र नो कल्पते द्वयोः साध्वोः द्वयोः साध्योश्च एकत्र स्थातुं ४ ( अस्थि य इत्थ कोइ पंचमे खुड्डए वा खुड्डिया वा ) यदि स्यात् अत्र कोऽपि पश्चमः क्षुल्लको वा क्षुल्लिका वा ( अन्नेसिं वा संलोए सपडिदुवारे ) अन्येषां वा दृष्टिविषये बहुद्वारसहितस्थाने वा ( एवग्रहं कप्पर एगओ चिट्ठित्तए) तदा कल्पते एकत्र स्थातुं, भावार्थरत्वयं- एकस्य साधोः एकया साध्या सह स्थातुं न कल्पते, एवं च एकस्य साधोर्द्वाभ्यां साध्वीभ्यां सह द्वयोः साध्वोरेकया साध्या सह द्वयोः साध्वोः द्वाभ्यां साध्वीभ्यां सह स्थातुं न कल्पते, यदि चात्र पञ्चमः कोऽपि शुक्लकः क्षुल्लिका वा साक्षी स्यात् तदा कल्पते, अथवा अन्येषां ध्रुवकर्मिकलोहकारादीनां वर्षत्यप्यमुक्तस्वकर्मणां संलोके तत्रापि सप्रतिद्वारे सर्वतोद्वारे सर्वग्रहाणां वा द्वारे, एवं पञ्चमं विनाऽपि स्थातुं कल्पते ॥ (३८) ।। ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य ( निग्गंधस्स गाहाबइकुलं पिंडवायपडियाए जाव उवागच्छित्तए) साधोः गृहस्थगृहे भिक्षाग्रहणार्थं यावत् उपागन्तुं ( तत्थ नो कप्पर एगस्स निग्गंधस्स एगाए अगारीए एगओ चित्तिए) तंत्र नो कल्पते एकस्य साधोः एकस्याः श्राविकायाः एकत्र स्थातुं ( एवं चभंगी) एवं चत्वारो भङ्गाः ( अत्थि णं इत्थ केइ पंचमे थेरे वा थेरिया वा ) यदि अत्र कोऽपि पञ्चमः स्थविर: स्थविरा
391
Fersonal Use Only
वर्षति -
हादाववस्थानवि
घिः सू. ३७-३९
२०
२५ ॥१८३॥
२८