________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
........ व्याख्यान [१] .......... मूलं [३६] / गाथा । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
[३६] गाथा
II-II
वेलं उवायणावित्तए) नो तस्य कल्पते पूर्व गृहीतेन भक्तपानेन भोजनघेलां अतिक्रमयितुं, आरामादिस्थितस्य वर्षस्यपिवसाघोर्यदि वर्षा नोपरमति तदा किं कार्यमित्याह-(कप्पड़ से पुवामेव वियडगं भुच्चा पिचा पडिग्गहगं संलिहिया संलिहिय संपमल्जिय २) कल्पते तस्य साधोः पूर्वमेव विकट-उद्गमादिशुद्धमशनादि भुक्त्वा पीत्वा च पात्रा निर्लेपीकृत्य सम्प्रक्षाल्य (एगओ भंडगं कट्ठ) एकस्मिन् पार्थे पात्रायुपकरणं कृत्वा वपुषा सह प्राकृत्य वर्षत्यपि मेघे (सावसेसे सूरिए) सावशेषे-अनस्तमिते सूर्ये (जेणेव उवस्सए तेणेव उवागच्छित्तए) यत्रैव उपाश्रयः तत्रैव उपागन्तुं, परं (नो से कप्पइ तं रयणि तत्थेव उवायणावित्तए) नो तस्य कल्पते तां रात्रि वसतेहि गृहस्थगृहे एव अतिक्रमयितुं, एकाकिनो हि यहिर्वसतःसाधोः स्वपरसमुत्था बहवो दोषाः सम्भवेयुः, साधवो वा वसतिस्था अधृतिं कुर्युरिति ।(३६)॥(वासावासं पजोसवियस्स) चतुर्मासकं स्थितस्य (निर्ग-18 थस्स निग्गंथीए वा गाहावहकुलं पिंडवायपडियाए अणुपविट्ठस्स ) साधोः साध्व्याश्च गृहस्थगृहे भिक्षाग्रहTणार्थ अनुमविष्टस्य (निगिज्झिय निगिज्झिय बुटिकाए निवइज्जा) स्थित्वा स्थित्वा दृष्टिकायः निपतेत् तदा। (कप्पड से आरामंसि वा जाव उचागच्छित्तए) कल्पते तस्य आरामस्याघो वा यावत् उपागन्तुं, अग्रेतनसूत्रयुग्मसंबन्धाथै पुनरेतत्सूत्रं ॥ (३७)॥ अथ स्थित्वा २ वर्षे पतति यदि आरामादी साधुस्तिष्ठति तदा केन। विधिनेत्याह-(तत्य नो से कप्पड एगस्स निग्गंथस्स एगाए निग्गंथीए एगओ चिहित्तए) तत्र विकटगृहवृक्षमूलादी स्थितस्य साधोः नो कल्पते एकस्य साधोः एकस्याः साव्याश्च एकत्र स्थातुं १ (तत्थ नो कप्पड़
दीप
अनुक्रम [३००]
For
F
lutelu
janelibrary.org
390