________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
......... व्याख्यान [१] .......... मूलं [३४] / गाथा [-] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [३४] गाथा
I-II
कम्प.
मोसे चाउलोदणे पडिगाहित्तए) तदा कल्पते तस्य साधोः तण्डुलौदन प्रतिग्रहीतुं (नो से कप्पद भिलिंगसूवेब पपज्या.९ पडिगाहित्तए) न कल्पते तस्य मसूरादिदालिः प्रतिग्रहीतुं, अयमर्थ:-तत्र यः पूर्वायुक्ता-साध्वागमनात् पूर्वमेव बादायका
खार्थ गृहस्थैः पत्तुमारब्धः स कल्पते दोषाभावात्, साध्वागमनानन्तरं च यः पक्तुमारब्धः स पश्चादायुक्त, दिविधिः ॥१८शासन कल्पते उद्गमादिदोषसम्भवात (३३)। (तस्थ से पुवागमणेणं पुषाउत्ते भिलिंगसूवे पच्छाउत्ते चाउलोदणे) .३२-३५
तत्र गृहे तस्य पूर्वायुक्ता मसूरादिदालिः पश्चादायुक्तः तण्डुलौदनः तदा (कप्पड़ से भिलिंणसूचे पडिगाहित्तए) कल्पते तस्य मसूरादिदालिः प्रतिग्रहीतुं (मो से कप्पइ चाउलोदणे पडिगाहित्सए) नो तस्य कल्पते तण्डुलौदनं प्रतिग्रहीतुं॥ (३४)॥ (तत्थ से पुषागमणेणं दोऽवि पच्छा उत्ताई एवं नो से कप्पइ दोऽवि पडिगाहित्तए) तत्र गृहे तस्य द्वावपि पश्चादायुक्तौ तदानो तस्य कल्पते बावपि प्रतिग्रहीतुं (जे से तत्थ पुषागमणेणं पुवाउत्ते से कप्पइ पडिगाहित्तए) यत् तस्य तत्र पूर्वायुक्तं तत् कल्पते प्रतिग्रहीतुं (जे से तत्थ पुवागमणेणं पच्छाउत्ते
नो से कप्पइ पडिगाहित्तए) यत् तस्य तन्त्र पूर्व पश्चादायुक्तं न तत् कल्पते प्रतिग्रहीतुं ॥ (३५)॥ A (वासावासं पजोसवियस्स) चतुर्मासक स्थितस्य (निग्गंथस्स निग्गंधीए वा गाहावइकुलं पिंडवायपडियाए अणुपविट्ठस्स) साधोः साध्व्याश्च गृहस्थगृहे भिक्षाग्रहणार्थं अनुप्रविष्टस्य (निगिज्झिय निगिज्झिय बुद्विकाए
॥१८॥ निवइज्जा) स्थित्वा स्थित्वा दृष्टिकायः निपतेत् तदा (कप्पड़ से अहे आरामंसि वा) कल्पते तस्य आरामस्याधो वा (जाव रुक्खमूलंसि वा उवागच्छित्तए) यावत् वृक्षमूले वा उपागन्तुं (नो से कप्पड पुषगहिएणं भत्तपाणेणं ।
दीप
अनुक्रम [२९९]
For FFU Clu
IN
njanelbrary.org
~389