________________
कल्प
सूत्र
प्रत सूत्रांक
[३१]
गाथा
II-II
दीप
अनुक्रम
[२९८ ]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
मूलं [३१] / गाथा [-]
व्याख्यान [९] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
प्रवेष्टुं वा अपवादमाह - ( कप्पड़ से अप्पबुद्विकार्यसि संतरुत्तरंसि ) कल्पते तस्य स्थविरकल्पिकादेः अल्पष्टिकाये अन्तरेण वर्षति सति, अथवा आन्तरः सौत्रः कल्प उत्तरः - और्णिकस्ताभ्यां प्रावृतस्यात्पवृष्टौ ( गाहावइकुलं भत्ताए वा पाणाए वा निक्स्वमित्तए वा पविसित्तए वा ) गृहस्थगृहे भक्तार्थं वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा अपवादे तु तत्रापि तपखिनः क्षुदसहाच भिक्षार्थं पूर्वपूर्वाभावे और्णिकेन औष्ट्रिकेन तार्णेन सौत्रेण वा कल्पेन तथा तालपत्रेण पलाशच्छत्रेण वा प्रावृता विहरन्त्यपि ॥ ( ३१ ) |
( वासावासं पोसवियरस ) चतुर्मासकं स्थितस्य ( निग्गंथरस निग्गंधीए वा गाहावइकुलं पिंडवायपडियाए अणुप्पविट्ठस्स) निर्ग्रन्थस्य साध्ध्याश्च गृहस्थगृहे पिण्डपातो - भिक्षालाभस्तत्प्रतिज्ञया - अनाहं लप्स्ये इति धिया अनुप्रविष्टस्य-गोचरचर्यायां गतस्य साधोः (निगिज्झिय निगिज्झिय बुट्टिकाएं निवइज्जा) स्थित्वा स्थित्वा वृष्टिकाय: निपतेत्, अथ घनो वर्षति तदा (कप्पड़ से अहे आरामंसि वा) कल्पते तस्य साधोः आरामस्याघो वा (अहे उवस्सयंसि वा) साम्भोगिकानां इतरेषां वा उपाश्रयस्याधः, तदभावे (अहे विपडगिहंसि वा) विकटगृहंमण्डपिका यत्र ग्राम्यपर्षदुपविशति तस्याधो वा ( अहे रुक्खमूलंसि वा ) वृक्षमूलं वा निर्गलकरीरादिमूलं । तस्य वा अधः ( उबागच्छित्तर ) तत्रोपागन्तुं कल्पते ॥ ( ३२ ) ॥ (तत्थ से पुद्दागमणेणं) तत्र विकटगृह - क्षमूलादौ स्थितस्य 'से' तस्य साधोः आगमनात् पूर्वकाले ( पुवाउन्ते चाउलोदणे पच्छाउत्ते भिलिंगसूवे ) | पूर्वायुक्त:-पक्तुमारब्धः तण्डुलौदनः पञ्चादायुक्तो भिलिंगसूपो-मसूरदालिर्माषदालिः सस्नेहसूपो वा (कप्पड़
For Private & Personal Use Only
388
वृष्टी पूर्वयश्रादायुक्तादिविधिः
सू. ३२-३५
१०
१४