________________
कल्प
सूत्र
प्रत
सूत्रांक
[२९]
गाथा
II-II
दीप
अनुक्रम [२९७]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [९]
मूलं [२९] / गाथा [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिःः
कल्प. सुबो व्या० ९ ॥१८२॥
हडिज्जा) कक्षायां वा समाहरेत्-आच्छादितं कुर्यात् एवं च कृत्वा (अहाछन्नाणि लेणाणि वा उवागच्छिला ) यथाच्छन्नानि गृहिभिः स्वनिमित्तमाच्छादितानि लयनानि-गृहाणि उपागच्छेत् (रुक्खमूलाणि वा उवागच्छिना) वृक्षमूलानि वा उपागच्छेत् (जहा से तत्थ पार्णिसि दए वा द्गरए वा द्गफुंसिया वा नो परिआवजइ) यथा तस्य तत्र पाणी दकं बहवो विन्दवः दकरजो बिन्दुमात्रं दगफुसिआ - फुसारं अवश्यायः न विराध्यन्ते पतन्ति वा, यद्यपि जिनकल्पिकादेर्देशोन दशपूर्वरत्वेन प्रागेव वर्षोपयोगो भवति, तथा चार्द्धभुक्ते गमनं न सम्भवति, तथापि छझस्थत्वात् कदाचिदनुपयोगोऽपि भवति ॥ (२९) ॥ उक्तमेवार्थ निगमयन्नाह - ( वासावासं पज्जोसवियरस) चतुर्मासकं स्थितस्य (पाणिपडिग्ग हियस्स भिक्खुस्स) पाणिपात्रस्य भिक्षोः (जंकिंचि कणगफु( सियमित्तंपि निवडति ) यत्किञ्चित् कणो-लेशस्तन्मात्रं कं- पानीयं कणकं तस्य फुसिआ-फुसारमात्रं तस्मिन्नपि | निपतति ( नो से कप्पर गाहाबद्दकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) न तस्य जिन|कल्पिकादेः कल्पते गृहस्थगृहे भक्तार्थं वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा ॥ (३०) ॥ उक्तः पाणिपात्रविधिः) अथ पात्रधारिणो विधिमाह - ( वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (पडिग्गहधारिस्स भिक्खुस्स) पात्रधारिणः - स्थविरकल्पिकादेः भिक्षोः (नो कप्पर बग्घारियबुद्विकार्यसि ) न कल्पते अविच्छिन्नधाराभिः वृष्टिकाये निपतति-यस्यां वर्षाकल्पो नीव्रं वा श्रवति कल्पं वा भिश्वाऽन्तः कार्य आर्द्रयति तत्र (गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा ) गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा
For Fre & Fersonal Use Only
387
पृष्टौ भिक्षा गमनादिविधिः सू. २८-३१
२०
२५ ॥१८२॥
२८