________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
........ व्याख्यान [१] .......... मूलं २५] / गाथा । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
[२५]
गाथा
II-II
नोविय णं ससित्थे) तदपि सिक्थरहितं नैव सिक्यसहितं, यतः प्रायेण अष्टमादूर्व तपखिनः शरीरं देवो-दत्तिविधिः अधितिष्ठति ॥ (वासावासं पज्जोसपियरस) चतुर्मासकं स्थितस्य (भत्तपडियाइक्खियस्स भिकखुस्स) . २६ भक्तप्रत्याख्यानकरस्य-अनशनकारिणः भिक्षोः (कप्पइ एगे उसिणवियडे पढिगाहित्तए) कल्पते एका उष्णोदकं प्रतिग्रहीतुं (सेविय णं असित्थे) तदपि सिक्थरहितं, नैव सिक्थसहितं (सेविय णं परिपूए नो चेव णं अपरिपूए) तदपि परिपूर्त-वस्त्रगलितं नैव अगलितं, तृणादेगले लगनात् (सेऽधिय गं परिमिए, नो चेवणं अपरिमिए ) तदपि मानोपेतं नैव अपरिमितं, अन्यथाऽजीर्ण स्थात् (सेविय णं बहुसंपन्ने नो चेव णं अबहसंपन्ने) तदपि बहुसंपूर्ण-किश्चिदून नैव बाहुन्यून, तृष्णानुपशमात् ॥ (२५)॥ | (वासावासं पजोसपियरस) चतुमासकं स्थितस्य (संखादसियस्स भिखस्स ) दसिसयाकारिणो भिक्षोः (कप्पंति पंच दत्तीओ भोयणस्स पडिगाहित्तए पंच पाणगस्स) कल्पन्ते पञ्च दत्तयः भोजनस्य प्रतिग्रहीतुं पत्र पानकस्य (अहवा चत्तारि भोअणस्स पंच पाणगस्स) अथवा चतनः भोजनस्य पश्च पानकस्खा (अहवा पंच भोअणस्स चत्तारि पाणगस्स) अथवा पञ्च भोजनस्य, चतस्रः पानकस्य, तत्र दत्तिशब्देन अल्पं बहु वा यदेकवारेण दीयते तदुच्यते इत्याह-(तत्थ णं एगा दत्ती लोणासायणमित्तमवि पडिगाहिया सिया)।
तत्र एका दत्तिः लवणास्वादनप्रमाणेऽपि भक्तादौ प्रतिगृहीते स्यात्, यतो लवर्ण किल स्तोकं दीयते, यदि 18 लावन्मानं भक्तपानस्य गृहातिसाऽपि दत्तिर्गण्यते, पश्चेत्युपलक्षणं तेन चतम्रस्तिस्रो द्वे एका षट् सप्त वा यथाभि
दीप अनुक्रम [२९०]
१४
Fur FB Fanatec
~384