________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
........ व्याख्यान [१] .......... मूलं २५] / गाथा । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
कल्प.सुबो-
ध्या०९
प्रत सूत्रांक [२५] गाथा
॥१७९॥
vil
II-II
उस्सेइम १ संसेइम २ तंड्डुल ३तुस ४ तिल ५जवोदगा याम।सोवीर ८ सुद्धवियर्ड ९ अंबय १० अंबाडग ११ उत्सेदिमाकविट्ठ १२॥१॥मउलिंग १३ दक्ख १४ दाडिम १५ खज्जुर १६ नालिकेर १७ कयर १८ योरजलं १९। आमलगं २० दिजलविचिंचापाणगाई २१ पढमंगभणिआई॥२॥ एषु पूर्वाणि नब तु अत्रोक्तानि (वासावासं पजोसवियस्स) चतुर्मासकंधिः सू.२५ स्थितस्य (चउत्थभत्तियस्स भिक्खुस्स) एकान्तरोपवासकारिणः भिक्षोः (कति तओ पाणगाई पडिगाहित्तए) कल्पते त्रीणि पानकानि प्रतिग्रहीतुं (तंजहा) तद्यथा-(उसस्सेइमं संसेइमं चाउलोदगं) उत्खेदिमपिष्टादिभृतहस्तादिधावनजलं संस्खदिम-यत्पर्णाद्युत्काल्य शीतोदकेन सिञ्च्यते तज्जलं, तण्डुलधावनजलं ॥ (वासावासं पजोसवियस्स) चतुर्मासकं स्थितस्य (छट्ठभत्तियस्स भिक्खुस्स) नित्यं षष्ठकारिणः भिक्षोः (कप्पंति ॥ तओ पाणगाई पडिगाहित्तए) कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुं (तंजहा) तद्यथा-(तिलोदगं तुसोदगं| जवोदगं वा) तिलोदक-निस्त्वचिततिलधावनजलं तुषोदकं-बीयादितुषधावनजलं यवोदक-यवधावनजलं ॥ (वासावासं पजोसवियस्स) चतुर्मासकं स्थितस्य (अट्ठमभत्तियस्स भिक्खुस्स) निलं अष्टमकारिणः भिक्षोः (कप्पति तओ पाणगाई पडिगाहित्सए) कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुं (तंजहा)तद्यथा-(आयाम २५ वा, सोवीरं वा, सुद्धवियडं वा) आयामक:-अवश्रावणं सौवीरं-कालिकं शुद्धविकट-उष्णोदकं ॥ (वासा- १७९।। वासं पजोसवियस्स ) चतुर्मासकं स्थितस्य ( विकिहभत्तियस्स भिकखुस्स) अष्टमादुपरि तपःकारिणः । |भिक्षोः (कप्पह एगे उसिणवियडे पडिगाहित्तए) कल्पते एक उष्णोदकं प्रतिग्रहीतुं (सेविय णं असित्थे | २८
दीप अनुक्रम [२९०]
For
F
lutelu
~383