________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
......... व्याख्यान [१] .......... मूलं [२१] / गाथा [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक
[२१]
गाथा
वा निक्खमित्तए वा पविसित्तए वा)तदा तस्य साधोः कल्पते द्वितीयवारंगृहस्थगृहे भक्तार्थ वा पानार्थं वा निष्क-गोचरचर्यामितुं वा प्रवेष्टुं वा ।।(२१)। (वासावासं पजोसवियस्स) चतुर्मासकं स्थितस्य (छट्ठभत्तियस्स भिक्खुस्स) नित्यंलानियमः षष्ठकारिणः भिक्षोः (कप्पंति दो गोअरकाला गाहावइकुलं भत्ताए या पाणाए वा निक्वमित्तए वा पविसित्सए .२०-२४ वा) कल्पेते ही गोचरकाली गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रबेष्टुं वा ।।(२२)। (वासावासं पोस-1 वियस्स) चतुर्मासकं स्थितस्य (अहमभत्तियस्स भिक्खुस्स) नित्यं अष्टमकारिणः भिक्षोः (कप्पति तओ गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पधिसित्तए वा) कल्पन्ते त्रयो गोचरकाला गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा ॥(२३)। (वासावासं पज़ोसवियस्स) चतुर्मास स्थितस्य (विगिहभत्तियस्स भिक्खुस्स कप्पंति सोऽवि गोअरकाला गाहावइकूलं भत्ताए वा पाणाए वा निक्वमित्तए वा पविसित्तए वा) नित्यं अष्टमादपरि तपाकारिण: भिक्षोः कल्पन्ते सर्वेऽपि गोचरकाला: गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रवेष्टुं वा, यदा इच्छा भवति तदा भिक्षते, न तु प्रातहीतमेव धारयेत्, सञ्चयजीवसंसक्तिसाघ्राणादिदोषसम्भवात् ॥ (२४)॥ । एवमाहारविधिमुक्त्वा पानकविधिमाह-(वासावासं पजोसवियस्स) चतुर्मासकं स्थितस्य (निचभत्सियस्स [भिक्खुस्स) नित्यं एकाशनकारिणः भिक्षोः (कप्पंति सवाई पाणगाई पडिगाहित्तए) कल्पते सर्वाणि पानकानि प्रतिग्रहीतुं, सर्वाणि च आचाराङ्गोक्तानि एकविंशतिः, अब वक्ष्यमाणानि नव वा, तत्राचाराडोक्तानि इमानि
दीप अनुक्रम [२८१]
~382