________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
......... व्याख्यान [१] .......... मूलं [२०] / गाथा [-] । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [२०] गाथा
I-II
कल्प.सुवो
बोवा कल्पते, न तु द्वितीयवारं, परं (णन्नत्थ) णकारो वाक्यादौ अलङ्कारार्थः, अन्यत्र आचार्यादिवैया-गोचरचर्याव्या०९
क्यकरेभ्यः, तान वर्जयित्वेत्यर्थः, ते तु यदि एकवारं भुक्तेन वैयावृत्त्यं कर्तुं न शक्नुवन्ति तदा द्विरपि भुञ्जते, विलानियम:
तपसो हि वैयावृत्त्यं गरीय इति, (आयरियवेयावच्चेण वा) आचार्यवैयावृत्त्यकरान वा (उवज्झायवेयावच्चेण वा) .२०-२४ ॥१७॥
उपाध्यायवैयावृत्त्यकरान् वा (तवस्सिवेयावचेण वा) तपखिवैयावृत्त्यकरान् वा (गिलाणवेयावचेण वा) ग्लानवैयावृत्त्यकरान् वा (खुडएण चा खुहिआए वा अवंजणजायएण वा) यावत् व्यञ्जनानि-बस्तिकूर्चकक्षादिरोमाणि न जातानि तावत् क्षुल्लकक्षुल्लिकयोरपि द्विर्भुञानयोर्न दोषः, यद्वा वैयावृत्यमस्यास्तीति वेयावृत्त्यो वैयावृत्त्यकर इत्यथें। आचार्यश्च वैयावृत्त्यश्च आचार्यवैयावृत्त्या, एवं उपाध्यायादिष्वपि, ततश्च || आचार्यउपाध्यायतपखिग्लानक्षुल्लकानां तद्वैयावृत्त्यकराणां च द्विभोजनेऽपि न दोष इत्यर्थों जातः ।। (२०) (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (चउत्थभत्तियस्स भिक्खुस्स अयं एवइए विसेसे)
एकान्तरोपवासिनः साधोरयतावान् विशेषो (जं से पाओ निक्खम्म) यत् स प्रातर्निष्क्रम्य गोचरचर्याथें । KI(पुवामेव वियडगं भुच्चा) प्रथममेव विकट-पासुकाहारं भुक्त्वा (पिञ्चा) तक्रादिकं पीत्वा (पडिग्गहगं ।
संलिहिय संपमजिय)पात्रं संलिख्य-निर्लेपीकृत्य सम्प्रमृज्य-प्रक्षाल्य (से य संथरिजा कप्पह से तद्दिवसं ॥१७८॥ तेणेव भत्तद्वेणं पजोसवित्तए)स यदि संस्तरेत-निर्वहेत् तर्हि तेनैव भोजनेन तस्मिन् दिने कल्पते पर्युषितुं स्थातुं (से य नो संघरिजा) अथ यदि न संस्तरेत् स्तोकत्वात् ( एवं से कप्पड दुचंपि गाहावइकुलं भत्ताए वा पाणाए २८
दीप
अनुक्रम [२८०]
Fur FB Fanatec
~381