________________
कल्प
सूत्र
प्रत सूत्रांक
[१९]
गाथा
II-II
दीप
अनुक्रम
[२७९]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
मूलं [१९] / गाथा [-]
व्याख्यान [९] पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
इति प्राग्वत् स्थविराणां तथाप्रकाराणि - अजुगुप्सितानि कुलानि गृहाणि, किंविशिष्टानि ? - ( कडाई ) तैरन्यैर्वा श्रावकीकृतानि (पत्तिआई) प्रीतिकराणि ( बिजाई ) प्रीतौ दाने या स्थैर्ययन्ति ( वेसासियाई) निश्चितं अत्र लप्स्येऽहमिति विश्वासो येषु तानि वैश्वासिकानि ( सम्मयाई) येषां यतिप्रवेशः सम्मतो भवति तानि सम्मतानि (बहुमयाई) बहवोऽपि साधवः सम्मता येषां अथवा बहूनां गृहमनुष्याणां साधवः सम्मता येषु तानि बहुमतानि ( अणुमयाई भवंति ) अनुमतानि दानं अनुज्ञातानि अथवा अणुरपि-क्षुलकोऽपि मतो येषु | सर्वसाधुसाधारणत्वात् न तु मुखं दृष्ट्वा तिलकं कुर्वन्तीति अनुमतानि अणुमताणि वा भवन्ति (तत्थ से नो कप्पइ अक्खु वहतए) तत्र तेषु गृहेषु 'से' तस्प साधोः याच्यं वस्तु अदृष्ट्वा इति वक्तुं न कल्पते ( अस्थि ते आउसो ! इमं वा ) यथा हे आयुष्मन् ! इदं इदं वा वस्तु अस्ति ? इति, अदृष्टं वस्तु प्रष्टुं न कल्पते इत्यर्थः (से किमाहु भंते ) तत् कुतो भगवन् ! इति शिष्यप्रश्ने गुरुराह यतस्तथाविधः (सडी गिट्टी गिण्हुहु वा तेणियंपि कुज्जा ) श्रद्धावान् गृही मूल्येन गृह्णीत, यदि च मूल्येनापि न प्राप्नोति तदा स श्रद्धातिशयेन चौर्यमपि कुर्यात्, कृपणगृहे तु अदृष्ट्वाऽपि याचने न दोषः ॥ ( १९ ) ॥
( वासावासं पज्जो सवियरस ) चतुर्मासकं स्थितस्य ( निचभक्तियस्स भिक्खुस्स) नित्यमेकाशनकारिणः भिक्षोः (कप्पड़ एवं गोअरकालं गाहावइकुलं ) कल्पते एकस्मिन् गोचरचर्याकाले गाथापतेः-गृहस्थस्य कुलंगृहं (अस्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तएवा ) भक्तार्थं वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं
... अथ गोचर-चर्या-काल-वर्णनं क्रियते
For Private & Personal Use Only
~380~
दृश्यवाच
ननिषेधः
सू. १९
५
१०
१४