________________
कल्प
सूत्र
प्रत
सूत्रांक
[PC]
गाथा
II-II
दीप
अनुक्रम
[२७८]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [९]
मूलं [१८] / गाथा [-]
पूज्य आगमोद्धारक श्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध -अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
कल्प. सुबो व्या० ९
॥ १७७॥
ग्लानस्थ, ततो गुरुराह - ( जं से पमाणं वयइ ) यत् स ग्लानः प्रमाणं वदति ( से य पमाणओ चित्तवे ) तत्प्रमाणेन 'से' इति तद्विकृतिजातं ग्रायं त्वया, ततः ( से य विनविजा ) स च वैयावृत्यकरादिः विज्ञापयेत् कोऽर्थो ?-गृहस्थपार्श्वात् याचेत विज्ञसिधातुरच याच्ञायां ( से य विन्नवेमाणे लभिजा ) स वैयावृत्त्यकरो याचमानो लभेत तद्वस्तु क्षीरादि ( से य पमाणपत्ते ) अथ च तद्वस्तु प्रमाणप्राप्तं पर्याप्तं जातं ततक्ष ( होउ अलाहि हय वत्तवं सिआ ) तत्र 'होउ'त्ति भवतु इतिपदं साधुप्रसिद्धं इच्छमितिशब्दस्यार्थे, अलाहित्ति मृतं इत्यर्थे इति पदद्वयं गृहस्थं प्रति वक्तव्यं स्यात्, ततो गृही ब्रूते- (से किमाहु भंते!) अथ किमाहुर्भदन्ताः !, कुतो भवन्तः सृतमिति ब्रुवते इत्यर्थः, ततः साधुराह (एवइएणं अट्ठो गिलाणस्स) एतावतैव अर्थोऽस्तीति, ततः (सिया णं एवं वर्धतं परो वइज्जा ) स्यात् कदाचित् णं इति वाक्यालङ्कृती एवं वदन्तं साधु प्रति परो-गृहस्थो वदेत्, यत् (पढिगाहेहि अजो ! पच्छा तुमं भोक्खसि वा पाहिसि वा ) हे आर्य !-साधो प्रतिगृहाण पश्चात् ग्लान भोजनानन्तरं यदधिकं तत् त्वं भोक्ष्यसे-भुञ्जीथाः पकान्नादिकं पास्यसि-पिबेः क्षीरादिकं, कचित् 'पाहिसि'त्तिस्थाने 'दाहिसि'त्ति दृश्यते, तदा तु स्वयं भुञ्जीथाः अन्येभ्यो वा दद्या इति व्याख्येयं ( एवं से कप्पड़ पडिगाहित्तए) एवं तेनोक्ते तत् कल्पते अधिकं प्रतिग्रहीतुं (नो से कप्पर गिलाणनीसाए पडिगाहित्तए) न च पुनर्लान निश्रया गार्थ्यात् स्वयं ग्रहीतुं ग्लानाथै याचितं मण्डल्यां नानेयमित्यर्थः ॥ (१८) | ( वासावासं पज्जोसबियाणं ) चतुर्मासकं स्थितानां ( अस्थि णं थेराणं तहष्पगाराई कुलाई ) अस्येतत् णं
For Private & Personal Use Only
~379~
लानाथ विक्रेत्यान
यनंसू. १८
२०
२५
॥ १७७॥
२८