________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [१] .......... मूलं [१७] / गाथा - पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
Dece
सूत्रांक
| हृष्टानांवि
[१७]
गाथा
I-II
रित्तए) इमाः वक्ष्यमाणा: नव रसप्रधाना विकृतयोऽभीषणं-वारं वारं आहारयितुं न कल्पते (तंजहा) तद्यथा-18 (खीरंदाहिंनवणीयं ३ सपि तिगुडं ६ मह ७ मजं८ मंसं ९) दुग्धं १ दधि २ म्रक्षणं ३ घृतं कृतीनाम४ तैलं ५ गुडः ६ मधु ७ मा ८ मांसं ९, अभीक्ष्णग्रहणात् कारणे कल्पन्तेऽपि, नवग्रहणात् कदाचित् पकानं । गृह्यतेऽपि, तत्र विकृतयो द्वेधा-साशयिका असामयिकाश्च, तत्रासाश्चयिका या बहुकालं रक्षितुमशक्या MIदुग्धदधिपकानाख्याः, ग्लानत्वे गुरुवालाद्युपग्रहार्थं श्राद्वाग्रहाद्वा ग्राह्या, साञ्चयिकास्तु घृततेलगुढाख्यास्तिस्रः,
ताश्च प्रतिलम्भयन् गृही वाच्यो-महान् कालोऽस्ति, ततो ग्लानादिनिमित्तं ग्रहीष्यामः, स वदेत्-गृह्णीत, चतुर्मासी यावत् प्रभूताः सन्ति, ततो ग्राह्या बालादीनां च देया न तरुणानां, यद्यपि मधु १ मा २ मांस ३-17 नवनीत ४ वर्जनं यावजीवं अस्त्येव तथापि अत्यन्तापवाददशायां बाह्यपरिभोगाद्यर्थं कदाचिदू ग्रहणेऽपि चतुर्मास्यां सर्वथा निषेधः ॥ (१७)॥ (वासावासं पज्जोसवियाणं अत्थेगइआणं एवं बुतपुर्व भवइ) चतुमासक स्थितानां अस्ति एतदू एकेषां-वैयावृत्यकरादीनां एवमुक्तपूर्व भवति, गुरुं प्रतीति शेषा, वैयावश्यकरेगुरवे एवं उक्तं भवतीत्यर्थः (अट्ठो भंते! गिलाणस्स) हे भदन्त-भगवन् ! अर्थों वर्तते ग्लानस्य विकृत्या इति [बयावृत्यकरेण प्रक्षे कृते (से अ वएज्जा) स गुरुः वदेत् (अट्ठो) ग्लानस्य अर्थों वर्तते, (से अपुच्छेअधी) ततः स ग्लानः प्रष्टव्यः (केवहएणं अट्ठो) कियता विकृतिजालेन क्षीरादिना तवाथैः, तेन ग्लानेन खप्रमाणे उक्ते (से अ वइज्जा)स वैयावश्यकरो गुरोरग्रे समागत्य यात्-( एवइएणं अट्ठो गिलाणस्स) एतावताऽथों
दीप
Sesentaeraesentisease
अनुक्रम [२७७]
~378