________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
........ व्याख्यान [१] .......... मूलं [१४] / गाथा । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत सूत्रांक [१४] गाथा
I-II
कल्प.सुयो- (वासावासं पजोसबियाणं अत्यैगइयाणं) चतुर्मासकं स्थितानां केषाश्चित् साधूनां (एवं वृत्तपुवं भवइगुर्वाज्ञया
दावे भंते ! एवं से कप्पह दावित्सए, नो से कप्पइ पडिगाहित्तए) गुरुभिः एवं प्रागुक्तं भवति-ग्लानायामुकदानग्रहणMPERIवस्तु दापये: भदन्त !-हे शिष्य, तदा तस्य साधो कल्पते दापयितुं, परं नो तस्य कल्पते स्वयं प्रतिग्रहीतुमच्यवस्था
(१४)। (वासावासं पजोसबियाणं अत्थेगइयाणं एवं चुत्तपुवं भवइ) चतुर्मासकं स्थितानां केषाञ्चित् साधूनांश गुरुभिः एवं प्रागुक्तं भवति (पडिगाहे भंते !, एवं से कप्पइ पडिगाहित्तए, नो से कप्पइ दावित्तए) खयंग प्रतिगृह्णीयाः हे शिष्य!, तदा तस्य कल्पते प्रतिग्रहीतुं, परं नो तस्य कल्पते दापयितुं, यद्येवमुक्तं भवति यत् त्वं खयं प्रतिगृह्णीयाः ग्लानाय अन्यो दास्यति तदा स्वयं प्रतिग्रहीतुंकल्पते न तु दातुं इत्यर्थः।।(१५)॥(वासावास । पज्जोसवियाणं अत्थेगइयाण एवं बुतपुर्व भवइ)चतुर्मासकं स्थितानां केषाञ्चित् साधूनां गुरुभिः एवं प्रागुक्तं भवति। ( दावे भंते ! पडिगाहेहि भंते !, एवं से कप्पइ दावित्तएवि पडिगाहित्तएवि) दापये हे शिष्य ! खयं । प्रतिगृह्णीयाः हे शिष्य !, तदा तस्य कल्पते दापयितुमपि प्रतिग्रहीतुमपि, यदि च दद्याः प्रतिगृह्णीयाश्चेत्युक्त भवति तदा दातुं प्रतिग्रहीतुं चोभयमपि कल्पते ॥ (१६) ॥ (वासावासं पजोसवियाणं नो कप्पइ निग्गंथाण वा निग्गंधीण वा) चतुर्मासकं स्थितानां नो कल्पते साधूनां साध्वीनां च, कीदृशना ?-(हहाणं) हृष्टानांतारुण्येन समर्थानां, तरुणा अपि केचिद्रोगिणो निर्बलशरीराश्च भवन्ति, अत उक्तं-(आरुग्गाणं बलियसरीराण) आरोग्यानां बलबच्छरीराणां, ईदृशानां साधूनां (इमाओ नव रसविगईओ अभिक्खणं अभिक्खणं आहा
२८
दीप
अनुक्रम [२७६]
२५ ॥१७६॥
~377 -