________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
......... व्याख्यान [१] .......... मूलं [११] / गाथा [-] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक [११] गाथा
II-II
तितुम् ॥(१०)। (जत्थ नई निचोयगा निच्चसंदणा) यत्र नदी नित्योदका-नित्यं प्रचुरजला नित्यस्यन्दना-IN
| अवग्रह नित्यस्रवणशीला सततवाहिनीत्यर्थः (नो से कप्पइ सचओ समंता सक्कोसं जोयणं भिक्खायरियाए गंतुं
भिक्षाद्यर्थ पडिनियत्तए) नैच तत्र कल्पते सर्वासु दिक्षु विदिक्षु च सक्रोश योजनं भिक्षाचर्यायां गन्तुं प्रतिनिवर्तितुं ॥(११)
गमनवि(एरावई कुणालाए) यथा ऐरावती नानी नदी कुणालायां पुर्या सदा द्विक्रोशवाहिनी तादृशीं नदी लवयितुं चारश्च सू. कल्प्या, स्तोकजलत्वात्, यतः (जस्थ चक्किया सिया एगं पायं जले किच्चा एगं पायं थले किच्चा) यत्र एवं कर्तुं शक्नुयात्, किंतदित्याह-सिया-यदि एक चरणं जले कृत्वा-जलान्तः प्रक्षिप्य एक चरण स्थले कृत्वाजलादुपरि आकाशे कृत्वा (एवं चक्किया एवनं कप्पइ सबओ समंता सकोसं जोयणं गंतुं पडिनियत्तए) अनया रील्या गन्तुं शक्नुयात् एवं सति कल्पते सर्वतः समन्तात् सक्रोशं योजनं गन्तुं प्रतिनियर्सितुम्।।(१२) ( एवं चे नो चकिया एवं से नो कप्पइ सबओ समंता गंतुं पडिनियत्तए) पूर्वोक्तरीत्या नैव यत्र गन्तुं शक्नु-| यात् एवं तस्य साधोः नो कल्पते सर्वतः समन्तात् गन्तुं प्रतिनिवर्तितुं, यत्र च एवं कर्तुं न शक्नुयात् जलं विलोड्य गमनं स्यात् तत्र गन्तुं न कल्पते इतिभावः, जङ्घाई यावदुदकं दकसङ्घटो नाभिं यावल्लेपो नाभेरुपरि । लेपोपरि, तत्र शेषकाले मासे मासे त्रिभिर्दकसङ्घ सति क्षेत्रं नोपहन्यते, तत्र गन्तुं कल्पते इति भावः, वर्षाकाले च सप्तभिः क्षेत्रं नोपहन्यते, चतुर्थेऽष्टमे च दकसङ्घद्वे सति क्षेत्रं उपहन्यते एव, लेपस्तु एकोऽपि क्षेत्र उपहन्ति, नाभिं यावजलसद्भावे तु गन्तुं न कल्पते एव, किं पुनर्लेपोपरि ?-नाभेरुपरि जलसद्भावे ॥ (१३)॥la
दीप
अनुक्रम [२७३]
JaMEducational
For
F
lutelu
S
anjanelbrary.org
~376