________________
कल्प
सूत्र
प्रत
सूत्रांक
[८]
गाथा
II-II
दीप
अनुक्रम
[२७१]
[भाग-8] दशाश्रुतस्कंध-अध्ययनं ८ “कल्पसूत्र”- (मूलं + वृत्तिः)
व्याख्यान [९]
मूलं [८] / गाथा [-]
पूज्य आगमोद्धारकश्री संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्तिः:
कल्प. सुवो
व्या० ९
॥१७५॥
acces
मिश्रद्रव्यं सोपधिकः शिष्यः, क्षेत्रस्थापना सक्रोशं योजनं, ग्लानवैद्योपधादिकारणे च चत्वारि पञ्च वा योजनानि, कालस्थापना चत्वारो मासा, 'भावस्थापना क्रोधादीनां विवेक ईर्ष्यादिसमितिषु चोपयोग इति४ ( ८ ) (वासावासं पज्जोसवियाणं) वर्षावासं चतुर्मासकं पर्युषितानां स्थितानां (कप्पड़ ) कल्पते (निग्गंथाण वा निग्गंधीण वा) निर्ग्रन्धानां साधूनां वा निर्ग्रन्धीनां साध्यीनां वा (सव्वओ समंता सक्कोसं जोयणं उग्गहं ओगिन्हित्ताणं ) सर्वतः चतसृषु दिक्षु समन्तात् विदिक्षु च सक्रोशं योजनं अवग्रहं अवगृह्य (चिट्टिउं अहालदमवि उग्गहे ) अथेत्यव्ययं, लन्दशब्देन काल उच्यते, तत्र यावता कालेनाद्रः करः शुष्यति तावान् कालो जघन्यं लन्दं, पश्च अहोरात्रा उत्कृष्टं लन्दं, तन्मध्ये मध्यमं तन्वं, लन्दमपि कालं यावत् - स्तोककालमपि अवग्रहे स्थातुं कल्पते, न तु अवग्रहाद् बहिः, अपिशब्दात् अलन्दमपि बहुकालमपि यावत् षण्मासानेकत्रांवग्रहे स्थातुं कल्पते, न तु अवग्रहाद् बहिः, गजेन्द्रपदादिगिरेर्मेखला ग्रामस्थितानां षट्सु दिक्षु उपाश्रयात् सार्द्धक्रोशद्वयगमनागमने पञ्चकोशावग्रहः, यत्तु विदिक्षु इत्युक्तं तद्व्यावहारिक विदिगपेक्षणा, नैयिक विदिशां | एकप्रदेशात्मकत्वेन तत्र गमनासम्भवात्, अटवीजलादिना व्याघातेषु त्रिदिको द्विदिको एकदिको वाऽवग्रहो भाव्यः ॥ (९) ॥ ( वासावासं पज्जोसवियाणं कप्पड़ निग्गंथाणं वा निग्गंधीण वा) वर्षावासं चतुर्मासकं पर्युषितानां स्थितानां कल्पते निर्मन्थानां निर्ग्रन्थीनां वा (सबओ समंता सकोसं जोयणं भिक्खायरियाए गंतु पडिनियसए) सर्वत: चतसृपु दिक्षु समन्तात्-विदिक्षु च सक्रोशं योजनं भिक्षाचर्यायां गन्तुं प्रतिनिय
... अथ भिक्षादि अर्थे गमन-विचारः दर्शयते
For Private & Personal Use Only
~375~
अवग्रहः मिक्षाद्यर्थ गमनवि
चारथ सू. ९-१३
२५ ॥१७५॥