________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
........ व्याख्यान [९] ......... मूलं [८] / गाथा -] पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
म
प्रत
सूत्रांक
1८1
Iव्यवस्खा
गाथा
तथाऽत्रापि, एवं तर्हि अप्रमाणे मासे देवपूजामुनिदानावश्यकादि कार्यमपि न कार्य इत्यपि वक्तुं माऽधरौष्ठं
मासवृद्धि चपलय, यसो यानि हि दिनप्रतिबद्धानि देवपूजामुनिदानादिकृत्यानि तानि तु प्रतिदिनं कर्तव्यान्येव, यानि च चर्चा कल्पसन्ध्यादिसमयप्रतिबद्धानि आवश्यकादीनि तान्यपि यं कञ्चन सन्ध्यादिसमयं प्राप्य कर्तव्यान्येच, यानि तु| भाद्रपदादिमासप्रतिबद्धानि तानि तु तद्वयसम्भवे कस्मिन् क्रियते इति विचारे प्रथमं अवगणय्य द्वितीये मू.८ क्रियते इति सम्यग विचारय । तथा च पश्य अचेतना वनस्पतयोऽपि अधिकमासं नागीकुवते, येनाधिकमासे ५ प्रथमं परित्यज्य द्वितीय एव मासे पुष्प्यन्ति, यदुक्तं आवश्यकनियुक्ती-"फुल्ला कणिआरडा चूअग! अहिमासघमि घुझुमि ! तुह न खमं फुल्लेउं जइ पच्चंता करिति डमराई ॥१॥" तथा च कश्चित् 'अभिवडिअंमि वीसा इअरेसु सवीसई मासे' इति वचनबलेन मासाभिवृद्धी विंशत्या दिनैरेव लोचादिकृत्यविशिष्ट पर्युषणां
करोति, तदप्ययुक्तं, येन 'अभिवडिअंमि धीसा' इति वचनं गृहिज्ञातमात्रापेक्षया, अन्यथा 'आसाढपुण्णिमासीए| लापजोसर्विति एस उस्सग्गो, सेसकालं पज्जोसविताणं अववाउ'सि श्रीनिशीधचूर्णिदशमोद्देशकवचनादाषाढपूल पर्णिमायामेव लोचादिकृत्यविशिष्टा पर्युषणा कर्तव्या स्यात्, इत्यलं प्रसङ्गेन ॥ तत्र कल्पोक्ता द्रव्य १क्षेत्र २
काल ३भाव ४ स्थापना चैवं-द्रव्यस्थापना तृणडगलछारमल्लकादीनां परिभोगः सचित्तादीनां च परिहार,
तत्र सचित्तद्रव्यं शैक्षो न प्रव्राज्यते अतिश्रद्धं राजानं राजामात्यं च विना, अचित्सद्रव्यं च वस्त्रादि न गृह्यते, II १किं तिथियुद्धी नोत्तरतिथी पाप ?, विचारय । २ यदि पुष्पिताः कणवीराः चूत ! अधिकमासे घुष्टे । तव न क्षमं पुष्पितु यदि क.मु.३. प्रत्यताः कुर्वन्ति उमरादि ।।
SasaseasesasaSPOAS
11-11
दीप अनुक्रम [२७१]
~374