________________
कल्प
सूत्र
[भाग-8] दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं वृत्ति:)
....... व्याख्यान [९] .......... मूलं [८] / गाथा - । पूज्य आगमोद्धारकरी संशोधिता मुनि दीपरत्नसागरेण संकलिता दशाश्रुतस्कंध-अध्ययन-८ कल्पसूत्र मूलं एवं विनयविजयजीरचिता वृत्ति::
प्रत
सूत्रांक
[८] गाथा
॥१७॥
II-11
कल्प.सुयो- साहूण' मित्यादि श्रीनिशीथर्णिदशमोद्देशके, एवं यत्र कुत्रापि पर्युषणानिरूपणं तत्र भाद्रपदविशेषितमेव, न द्वितीयभाव्या०७तु काप्यागमे "भहवयसुद्धपंचमीए पजोसविज्बई'त्ति पाठवत् 'अभिवहिअवरिसे सावणसुद्धपंचमीए पजोसवि- द्रपदे पर्यु
जईत्ति पाठ उपलभ्यते, ततः कार्तिकमासप्रतिवद्धचतुर्मासककृत्यकरणे यथा नाधिकमासः प्रमाणं तथा पणा भाद्रमासप्रतिबद्धपर्युषणाकरणेऽपि नाधिकमासः प्रमाणमिति त्यज कदाग्रह, किंच अधिकमासः किं काकेना भक्षितः? किंवा तस्मिन् मासे पापं न लगति ? उत बुभुक्षा न लगति ? इत्यायु पहसन् मा खकीयं अहिलवंश
प्रकटय, यतस्त्वमपि अधिकमासे सति त्रयोदशसु मासेषु जातेष्वपि सांवत्सरिकक्षामणे 'बारसण्हं मासाणं'|| १५ MA इत्यादिकं वदन्नधिकमासं नाङ्गीकरोषि, एवं चतुर्मासिकक्षामणेऽधिकमाससद्भावेऽपि 'उण्हं मासाण'-18
मित्यादि, पाक्षिकक्षामणेऽधिकतिथिसम्भवेऽपि 'पन्नरसण्हं दिवसाण' मिति च ब्रूषे, तथा नवकल्पविहारादिलोकोत्तरकार्येषु 'आसाढे मासे दुपया' इत्यादि सूर्यचारे लोकेऽपि दीपालिकाक्षततृतीयादिपर्वसु धनकलान्तरादिषु च अधिकमासो न गण्यते तदपि त्वं जानासि, अन्यच्च-सर्वाणि शुभकार्याणि अभिवर्द्धिते मासे नपुंसक इतिकृत्वा ज्योतिःशास्त्रे निषिद्धानि, अपरं च आस्तामन्योऽभिवर्द्धितो भाद्रपदवृद्धौ प्रथमो भाद्रपदोऽपि अपमाणमेव, यथा चतुर्दशीवृद्धी प्रथमां चतुर्दशीमवगणय्य द्वितीयायां चतुर्दश्यां पाक्षिककृत्यं क्रियते । ॥१७४॥
१ तेरसह मासाणं इत्यादि पंचण्डं मासाणं इत्यादि च बदन कश्चित् शाखाणां स्याचारस्यापि च विराषका, पञ्चमासिकसाधिकमाससांवत्सरिकप्रतिक्रमणकथनापत्तेः, पक्षे च दिनानां सदैवानियमः, यवनवदर्वागेब प्रत्यभिवर्धितमागमन कार्य मासे मासे ।
दीप अनुक्रम [२७१]
~373